Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
LRAMPA
४७८
सूर्यप्रज्ञप्तिसूत्र यानि-द्रष्टव्यानि-अवगन्तव्यानि ॥ द्वितीय स्थाने स्थापितस्य तस्य द्विगुणीकृतस्य प्रतिराशि तस्य राशेरद्ध करणीयं तच्चा? यावद्भवति तावत्य स्तिथयः प्रतिपत्तव्याः-परिभावनीयाः ज्ञातव्या इत्यर्थः 'तस्सद्धं होइ तिही' तस्याई भवति तिथिरित्युक्तत्वात् ।। 'जत्थ' यत्र-यासु तिथिषु 'समत्ता उऊ तीसं' समस्ता ऋतवस्त्रिंशत् । अर्थात् समागतासु तिथिषु युगभाविन स्त्रिंशदपि ऋतवः समाप्ति मुपगच्छन्तीति करणगाथाक्षरार्थ इति, उदाहरणम्सम्प्रति भावना क्रियते यथा किल-प्रथम ऋतु आतुमिष्टो वर्तते, युगे कस्यां तिथौ प्रथम ऋतुः प्रवृड्लक्षणरूपः समाप्तिमुपगच्छेदिति कश्चित् पृच्छेत्तदा तत्रैकं ध्रुवाकं ध्येयं, धृत्वा च स ध्रुवाको द्वाभ्यां गुणनीयः-१+२=२ गुणिते च जाते द्वे रूपे, ते च द्वे रूपोने क्रियेते२-१=१ जातमेकं रूपम्, इदं च भूयोऽपि द्वाभ्यां गुणनीयम्-१+२=२ गुणिते च जाते द्वे रूपे, ते प्रतिराश्येते-स्थानद्वये स्थापयितव्ये, पुनश्च तयोरः करणीये, कृते चाः ३१ ही पर्व जानना चाहिये । दूसरे स्थान में रक्खाहुवा एवं दुगुनाकिया हुवा उसको प्रतिराशिको उसराशि से आधाकरे तो वह अर्धा जितना होता है, (तस्सद्धं होई तिहीं) यह कथन से उतनी तिथियां जाननी चाहिये । (जत्थ) जिनतिथियों में (समत्ता उऊ तीसं) समस्त ऋतुएं तीस होती है अर्थात् समागत तिथियों में युगभाविनी तीस ऋतुएं समाप्त होती है, इस प्रकार करणगाथा का अक्षरार्थ कहा है । ___ अब उदाहरण पूर्वक भावना करते हैं जैसे कि-पहले ऋतुजानलेनी चाहिये युगकी कौन तिथिमें पहली ऋतु प्रावृट समाप्त होती है ? इस प्रकार कोई पूछे तो एक ध्रुवाङ्क रक्खे, रखकर उस ध्रुवांकको दोसे गुणा करे=१+२२ गुणा करने से दो होते हैं, उन दोमें से एकन्यूनकरे=१-२१ तो एक रहता है। इसको फिरसे-दोसे गुणाकरे १+२-२ तो दो होते हैं। उनको दोस्थान में रक्खे । पश्चात् उसका आधाकरे अर्धा करने से ३१ एक होता है । इस प्रकार રાખેલ દ્વિગુણિતાંક જેટલા થાય એટલા પર્વ સમજવા બીજા સ્થાનમાં રાખેલ અને બમણા ४२ तेने प्रत्ये४ शशिने ये सध्यानी मा ४२वा तो ते अर्धा ट। थाय (तस्सद्ध होई तिही) मा ४थनथी मटकी तिथियो समपी. (जत्थ) २ तिथियोमा (समत्ता उऊ तीस) ५धी ३तु त्रीस डाय छे. अर्थात् मावस तिथियोभा युग समधिनी बीस રૂતુઓ સમાપ્ત થાય છે. આ રીતે આ કરણગાથાને અક્ષરાર્થ થાય છે. હવે તેની ઉદાહરણ પૂર્વક ભાવના કહેવામાં આવે છે.-જેમકે પહેલાં રૂતુઓ જાણી લેવી જોઈએ યુગની કઈ તિથિમાં પહેલી પ્રાર્ તુ સમાપ્ત થાય છે? આ રીતે કોઈ પ્રશ્ન કરે તે એક ધ્રુવાંક રાખે અને પછી એ વાંકને બેથી ગુણાકાર કર=+=ર ગુણાકાર કરવાથી બે થાય છે. એ બેમાંથી એક એક કર=૧-૨=૧ જેથી એક રહે છે. આને ફરીથી બેથી ગુણાકાર કરવો ૧૮૨=તેથી બે થાય છે. તેને બે સ્થાનમાં રાખવા તે પછી તેના
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2