Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६५
% 3D
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७४ द्वादश प्राभृतम् एकस्य च मुहूत्र्तस्य पञ्चाशद् द्वाषष्टिभागाः-५।६ अर्थादन्येषामाचार्याणां मतेन तु चान्द्र संवत्सरस्य परिपूर्ण प्रमाणम् ३५४।५।३ एतत तुल्य महोरात्रादिकं भवतीत्याख्यात इति वदेत्-प्रतिपादितो वर्तते इति स्वशिष्येभ्यः प्रतिपादयेत् ।। परमत्रोभयोः सादृश्यमेव दृश्यते यतो हि अहोरात्रपरिमाणं तूभयत्र समानमेवास्ति चतुःपञ्चाशदधिकशतत्रयपरिमित महोरात्राणा (३५४) मिति । ये चोपरितनेषु अङ्केषु वैषम्यं प्रतिभाति याथातथ्येन विचार्यमाणे सति समानत्वमेव भवति, यथात्र प्रथमाचार्यमते तूपरितना द्वादश द्वाषष्टिभागाः रात्रिन्दिवस्य तेऽपि मुहूर्तकरणार्थ यदि त्रिंशता गुण्यन्ते तदेवम् ३४३०= जातानि द्वाषष्टिभागानां षष्टयधिकानि त्रीणि शतानि मुहूर्तानामिति । तेऽपि द्वाषष्टया यदि भागो हियते तदा लब्धाः पञ्चमुहूर्ताः-५ शेषास्तिष्ठन्ति पञ्चाशद् द्वापष्टिभागाः =५+ अतो द्वितीयमपि मतं प्रथमाचार्यमतेनैव सादृश्य मुपपद्यते-(३५४।६)-प्रथमाचार्यमतेन चान्द्रसंवत्सर स्तथा द्वितीयाचार्यमतेन चान्द्रसम्बत्सरः-३५४।५।६ अर्थात् (३५४)=(३५४) अन्य आचार्य के मतानुसार चांद्रसंवत्सर का परिपूर्ण प्रमाण ३५४ । ५। इतना अहोरात्रादि प्रमाण प्रतिपादित किया है ऐसा स्व शिष्यों को कहें । परंतु यहां पर दोनों की समानता दिखति हैं-कारण की अहो. रात्र का परिमाणतो दोनों ओर समान ही है । ३५४ । जो दोनों ओर एक ही प्रकार तीन सो चोपन अहोरात्र कहा है। ऊपरके अंकों में विषमता दिखती है, सो यथार्थता से विचार किया जाय तो समान ही होता है। जैसे की यहां पर प्रथम आचार्य के मत से ऊपर के अहोरात्र के बासठिया बारह भाग को मुहूर्त करने के लिये यदि तीस से गुणा करे तो इस प्रकार +३०-१३ बासठिया तीनसो साठ मुहूर्त होते हैं । उसका यदि बासठ से भागकरे तो पांच ५ मुहर्त लब्ध होते हैं। तथा बासठिया पचास भाग शेष रहता है।
५+ अतः दूसरा मत भी प्रथम आचार्य के मत के समान ही दिखता અચાર્યના મત પ્રમાણે ચાંદ્ર સંવત્સરનું પરિપૂર્ણ પરિમાણ ૩૫૪પાછુ આટલા અહેરાત્રાદિથી યુક્ત પ્રમાણ પ્રતિપાદિત કરેલ છે. એ પ્રમાણે સ્વશિષ્યોને કહેવું. પરંતુ અહીં બન્નેના સમાનપણાને બતાવે છે. કારણકે અરાત્રનું પરિમાણ તે બંને પક્ષમાં સરખું જ છે, ૩૫૪ બન્ને તરફ એક જ પ્રકારથી ત્રણસોચેપન અહારાત્ર કહેલ છે. ઉપરના અંકમાં ફેરફાર જણાય છે. તેને યથાર્થ પણાથી વિચાર કરવામાં આવે તે સરખું જ પરિમાણ થઈ જાય છે. જેમકે–અહીં પ્રથમ આચાર્યના મતથી ઉપરના અહોરાત્રના બાસઠિયા બાર ભાગ રૂના મુહૂર્ત કરવા માટે તેને જે ત્રીસથી ગુણાકાર કરે તો આ રીતે રૂ+૩૦= રૂફ બાસડિયા ત્રણસો સાઠ મુહૂર્ત થાય છે. તેને જો બાસઠથી ભાગ કરે તે પાંચ ૫ भुडूत १५ थाय छ. तथा मासया पयास मा शेष . ३=५+५३ मा शते બીજો મત પણ પ્રથમ આચાર્યને મત અનુસાર જ છે. (૩૫૪૩) પહેલા આચાર્ય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2