Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७२
सूर्यप्रज्ञप्तिसूत्रे
द्वाभ्यांतु भागाभ्याम् - द्वाभ्यां भागे हृते सति यल्लब्धं ते दिवसा : 'णायव्वा' ज्ञातव्याः 'होति' भवन्ति 'पव्वत्तस्स अयणस्स' प्रवर्त्तकस्यायनस्य - प्रवर्त्तमानस्य ऋतो दिवसाः ज्ञातव्या इत्यर्थः ।। इत्येवं करणगाथाक्षरार्थः ॥ अनेनैव करणगाथाक्षरार्थाधारेण सम्प्रति करणभावना क्रियते तत्र युगे प्रथमे दीपोत्सवे केनापि पृष्टं यत् - कः सूर्यर्त्तुरनन्तरानीत इति प्रोच्यताम् को वा सम्प्रति ऋतुः प्रवर्त्तते ?, सर्वमेतत् सोपपत्तिकं करणगाथादिशा प्रोच्यता2, मिति । प्रतिपक्षान्तोद्भव पर्वसंख्या तावद् गणनीवा भवेत्, तत्र युगादितः श्रावणकृष्णप्रतिपदादित आरभ्य दीपोत्सवं यावत् सप्तपर्वाण्यतिक्रान्तानि यातानि तेन पर्वसंख्या: सप्त धियन्ते तानि च पञ्चदशभिर्गुण्यन्ते - ७ X १५ = १०५ जातं पश्चोत्तरं शतम् । तत arad कालेऽतिक्रान्ते द्वौ अवमरात्रावभूताम् तेनात्र द्वाभ्यां परिहीनं कर्त्तव्यमिति तथाक्रियते-१०५-२=१०३ स्थितं पश्चात् त्र्युत्तरं शतमिति । एतत्पुनर्द्वाभ्यां गुण्यते - १०३x उन शेष अंशों के (बेहि उ भागेहिं) दोसे भाग करे तो जो लब्ध आवे उनको दिवस (णायच्या) जाने । ( पवत्तस्स अयणस्स) प्रवर्तमान ऋतु का दिवस ( होंति) होते हैं, इस प्रकार करणगाथा का अक्षरार्थ कहा है ।
9
1
इस करण गाथा के अक्षरार्थ के आधार से अब करण भावना दिखलाई जाती है - युग के प्रथम दीपोत्सव में कोई पूछता है कि इस समय कौनसी सूर्य ऋतु चलती है सो कहिये अथवा कौन ऋतु प्रवर्तमान है ? यह सब उपपत्ति माने सप्रमाण करण गाथा में कहे प्रकार से कहिये । तो यहां पर प्रत्येक पक्ष के अन्त की पर्व संख्या को गिननी चाहिये। वहां युग के आदि श्रावण कृष्ण प्रतिपदा से आरम्भ करके दीपोत्सव पर्यन्त सात पर्व व्यतीत होते हैं, अतः पर्वसंख्या सात होती है। उन सात को पंद्रह से गुणा करे ७ X १५ = १०५ तो एकसो पांच होते हैं, तदनन्तर इतना काल बीत जाने पर दो अवमरात्र राशि आवे तेने ऋतु संख्या लागुवी (सेसाणं असाणं) में उपरना शेष रहे छे. मे शेष मशीन (वेहि उ भागेहि ) मेथी लोग उरखो ते पछी ने सावे तेने हिवस (गव्त्रा) लगुवा (पवत्तस्प अयणस्स ) अवर्तमान ऋतुना हिवस (होति) होय छे. या रीते કરણગાથાના અક્ષરા કહેલ છે.
આ કરણગાથાના અક્ષરાના આધારથી હવે તેની ભાવના બતાવવામાં આવે છેયુગના પહેલા દ્વીપેાત્સવમાં કેઈ પૂછે કે આ વખતે કઈ ઋતુ ચાલે છે? તે કહે। અથવા કઈ ઋતુ પ્રવતિ ત થાય છે ? આ સબ ંધમાં ઉપપત્તિ અર્થાત્ સપ્રમાણ કરણગાથામાં કહેલા પ્રકારથી કહેા તા અહીં દરેક પક્ષના અંતની પસ`ખ્યાને ગણવી જોઇએ. અહીં યુગના આરંભ શ્રાવણવદ એકમથી ક્રીપાત્સવ પર્યંત સાત પર્યાં વીતી ગયા હોય છે. તેથી પસંખ્યા સાત થાય છે. એ સાતને પદથી ગુણાકાર કરવા. ૭+૧૫=૧ ૫ આ રીતે એકસેા પાંચ થાય છે. તે પછી આàા કાળ વીત્યા પછી એ અહોરાત્ર થાય છે. તેથી એ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨