Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४७०
सूर्यप्रज्ञप्तिसूत्रे एकपष्टिरहोरात्र-परिमाणमेव ऋतुपरिमाणमपि भवतीत्यवगणयन्तः-गणितदिशा प्रमाणयन्तो जिना:-जैनाचार्या:-जैनशास्त्रकर्त्तारो विदन्ति-जानन्ति-प्रतिपादयन्तीत्यर्थः॥ अथ इहैव पुनरन्यत्रापि पूर्वाचार्य रीप्सित सूर्यानयने करणगाथा प्रतिपादिता वर्तते, साऽपि करणगाथा विनयविनीतान् शिष्यान् अनुग्रहीतु मुपदश्यते-'सूर उउस्साणयणे पव्वं पण्णरस संगुणं णियमा । तहिं संखितं संतं बावद्विभागपरिहीणं ॥१॥ दुगुणेकट्ठीइजुयंबावीससएण भाइए णियमा । जं लद्धं तस्स पुणो छहि हियसेसं उउ होइ ॥२॥ सेसाणं अंसाणं वे हि उ भागो हि तेसिं जं लद्धं । ते दिवसा नायव्वा होति पवत्तस्स अयणस्स' ॥३॥
छाया-सूर्य ऋतोरानयने पर्वपञ्चदश संगुणं नियमात् । तत्र संक्षिप्तं सत् द्वाषष्टिभागपरिहीनम् ॥१॥ द्विगुणमेकषष्टयायुतं द्वाविंशतिशतेन भाजितं नियमात् । यल्लब्धं तस्य पुनः पइभिहतशेषम् ऋतु भवति ॥ २ ॥ शेषाणामंशानां द्वाभ्यां तु भागाभ्यां तेषां यल्लब्धम् । ते दिवसा ज्ञातव्या भवन्ति प्रवर्तकस्यायनस्य ॥३॥ ___ अर्थतासां करणगाथानां व्याख्यामु खेनाक्षरार्थगमनिका क्रियते सूर्यस्य-सूर्यसम्बन्धिनः ऋतोरानयने ज्ञानार्थ, पर्व-पर्वसंख्यां नियमात्-निश्चयेन-निश्चयरूपेण पञ्चदश संगुणं कर्तव्यं-पञ्चदशभि गुणनीयम् यतोहि पञ्चदशतिथिभिरेकं पर्व भवति अतः पर्वाणां पञ्चदश तिथ्यात्मकत्वात् पर्वसंख्यानं पञ्चदशभिर्गुणनीयम् ॥ इयमत्र भावना-यद्यपि ऋतव आषाढादि प्रभवास्तथापि युगप्रवर्त्तने श्रावणबहुलपक्षस्यादेः प्रतिपद आरभ्य विधीयते, ततो परिमाण कहा गया है। अर्थात् गणितप्रक्रिया से जैनाचार्यों ने प्रमाणभूत माना है। इस विषय में पूर्वाचार्यों ने अन्यत्र इच्छित सूर्य लाने के हेतु से करणगाथा प्रतिपादित कि है-(सूर उउस्साणयणे) इत्यादि
इस करण गाथा का व्याख्या रूप से अक्षरार्थ कहा जाता है-सूर्य संबंधी ऋतुओं को जानने के लिये पर्व संख्या को नियम से-निश्चितपने से पंद्रह से गणा करे कारण की पंद्रह तिथियों का एक पर्व होता है, अतः पों पंद्रह तिथ्यात्मक होने से पर्वसंख्या को पंद्रह से गुणा करना चाहिये । इसकी भावना इस प्रकार से हैं-यद्यपि ऋतुएं आषाढादि से लीजाती है तो भी युग का आरंभ श्रावण कृष्णपक्ष की प्रतिपदा से आरम्भ करके होता है। अतः (उउ परिमाण) AA5 महाराज परिभाgar ऋतुपरिभा व छ. अर्थात् णित प्रञ्यिाथी જૈનાચાર્યોએ પ્રમાણભૂત માનેલ છે. આ સંબંધમાં પૂર્વાચાર્યોએ અન્યત્ર ઈચ્છિત સૂર્ય લાવવાના इतथी ॥२॥था प्रतिपादित ४२८ छे. (सूर उऊस्साणयणे) त्यादि २॥ ४२५ थानो व्या
ખ્યારૂપ અર્થ અહીં કહેવામાં આવે છે–સૂર્ય સંબંધી ઋતુઓને જાણવા માટે પર્વસંખ્યાને નિયમથી એટલે કે નિશ્ચિતપણાથી પંદરથી ગુણાકાર કરે કારણકે પંદર તિથીનું એક પર્વ થાય છે. તેથી પર્વ પંદર તિથિરૂપ હેવાથી પર્વસંખ્યાનો પંદરથી ગુણાકાર કરવો જોઈએ તેની ભાવના આ પ્રમાણે છે-જે કે તુંઓ અષાઢાદિમાસથી લેવામાં આવે છે. તે પણ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: