Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७५ द्वादश प्राभृतम् जैनाचार्यैः दिष्टाः-उपदिष्टाः-कथिताः सन्ति । मते-जैनाचार्याणां मते तु सिद्धा-अनेन क्रमेणैव षट् ऋतवः प्रतिपादिताः जैनशास्त्रसम्मताश्च सन्ति । अर्थात् ऋतवो द्विविधाःसूर्यवि श्चान्द्रतवश्व, तत्र प्रथमोदितस्य सूर्यौवक्तव्यता प्रस्तूयते-एकैकस्य सूर्यौः परिमाणं खलु द्वौ सौरमासौ, सौरमासद्व यस्य परिमाणं खलु मध्यममानेनैकषष्टिरहोरात्राः भवन्ति, यतो हि एकैकस्य सौरमासस्य परिमाणं मध्यममानेनैव सात्रिंशदहोरात्रा स्तेन मासद्वयस्य परिमाणम्-३०३+३=६१ एक षष्टिरहोरात्रा इति सिद्धयति । उक्तचान्यत्रापि'बे आइच्चा मासा एगट्टी ते भवंतहोरत्ता । एयं उउ परिमाणं अवगयमाणा जिणाविति' ॥१॥ छाया-द्वौ आदित्यौ मासौ एकपष्टिस्ते भवन्त्यहोरात्राः। एतद् ऋतु परिमाणम् अवगम्यमाना जिना ब्रुवन्ति ॥१॥ इति, ___ अर्थाद् द्वावादित्यमासा वेकपष्टिर होरात्मको भवतः-आदित्यमासद्वयस्य परिमाणमेकपष्टिरहोरात्रा भवन्ति । एयं' एतत्-प्रतिपादितप्रमाणमेव 'उउ परिमाणं'-ऋतुपरिमाणम्प्रावृद्-वर्षा शरद हेमन्त, वसन्त एवं ग्रीष्म नामवाली छहों ऋतुएं जैनाचार्योंने उपदृिष्ट की है जिनसिद्धान्तानुसार इसी क्रम से छहों ऋतुएं प्रतिपादित की है, एवं ये ही ऋतुएं जैनशास्त्रों से सम्मत है। अर्थात् ऋतुएं दो प्रकार की कही है सूर्य ऋतुएं एवं चांद्र ऋतुएं उनमें प्रथम कही हुई सूर्य ऋतुओं का कथन किया जाता है-एक एक सूर्यऋतुका परिमाण दो सौरमास होता है दो सौरमास का परिमाण मध्यस भानसे इकसठ अहोरात्र होते हैं, कारण की एक एक सौरमास का परिमाण मध्यममानसे साडे तीस अहोरात्रका सिद्धकिया है। अन्यत्र कहा भी है
बे आइच्चा मासा एगट्ठी ते भवंतहोरत्ता।
एवं उउपरिमाणं अवगयमाणा जिणाविति ॥१॥ अर्थात दो आदित्ययास इकसठ अहोरात्र परिमाणवाला होते हैं । (एवं) यह प्रतिपादित प्रमाण ही (उ उपरिमाणं) इकसठ अहोरात्र परिमाण ही ऋतुજૈનાચાર્યોએ ઉપદેશેલ છે. અને જૈન સિદ્ધાન્તાનુસાર આજ પ્રમાણેના કમથી છએ ઋતુઓ પ્રતિપાદિત કરેલ છે. અને આજ હતુઓ જૈનશાસ્ત્રોથી સમ્મત છે અર્થાત્ ઋતુઓ બે પ્રકારની કહેલ છે. સૂર્ય ઋતુ અને ચાંદ્ર હતુ તેમાં પહેલાં સૂર્ય તુનું કથન કરવામાં આવે છે. એક એક સૂર્ય તુનું પ્રમાણ બે સૌરમાસનું છે બે સૌરમાસનું પરિમાણ મધ્યમાનથી એકસઠ અહોરાત્રનું હોય છે, કારણકે એકએક સૌરમાસનું પ્રમાણ મધ્યમમાનથી સાડત્રીસ અહોરાત્રનું સિદ્ધ કરેલ છે. અન્યત્ર કહ્યું પણ છે.
बे आइच्चः मासा, एगट्टी ते भवंत होरत्ता
एवं उउ परिमाणं अवगयम णा जिणविति ॥१॥ અર્થાત્ બે સૂર્ય માસ એકસડ અહોરાત્ર પ્રમાણના હેય છે, (પૂર્વ) આ પ્રતિપાદિત પ્રમાણજ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: