Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४६४
सूर्यप्रज्ञप्तिसूत्रे विचाराश्रयीभूततया परतीथिकानामपि विचारेण सम्मतश्चान्द्रसंवत्सरः खलु त्रीणि चतुःपञ्चाशद् रात्रिन्दिवशतानि-चतुःपञ्चाशदधिकानि त्रीणि शतानि अहोरात्राणां-रात्रिन्दिवानाम्, एकस्य च रात्रिन्दिवस्य द्वादश द्वापष्टिभागाः ३५४।। एतत्तत्तुल्य श्चान्द्रसंवत्सर आख्यातःप्रतिपादित इति वदेत्-स्व शिष्येभ्यः प्रतिपादयेत्-परतीथिकानां मतमपि श्रावयेत् स्वमत समर्थकतयेत्यभिप्रायः ॥-अथ-याथातथ्येन पुन श्चिन्त्यमानानामन्येषामपि परतीथिकानामाचार्याणां मतं दर्शयति-'ता अहातच्चे णं चंदे संवच्छरे तिणि चउपण्णे राबंदियसए पंच य मुहुत्ते पण्णासं च बावट्ठिभागे मुहुत्तस्स आहिएत्ति वएज्जा' ॥-तावद् याथातथ्येन खलु चान्द्रः संवत्सरः त्रीणि चतुःपञ्चाशद्रात्रिन्दिवशतानि पञ्च च मुहूर्ताः पञ्चाशच्च द्वापष्टिभागा मुहत्तस्य आख्यात इति वदेत् ॥-तावदिति पूर्ववत् 'अहातच्चे णं' याथातथ्येनवास्तविकतया विचार्यमाणेन अन्येषामपि परतीथिकानां मतानुसारेण खलु-इति निश्चये चान्द्रः सम्वत्सरः खलु त्रीणि चतुः पश्चाद्रात्रिन्दिवशतानि-त्रीणि अहोरात्रशतानि चतुः पञ्चाशदधिकानि-३५४ चतुः पञ्चाशदधिकानि त्रीणि शतानि अहोरात्राणां, पञ्च च मुहूर्ताः, एत्ति वएजा) (ता णयट्टतया) अन्य परतीथिक आचार्यों के सम्मत नय की विचारणा से अर्थात् परतीर्थिकों के अभिप्राय से भी सम्मत चांद्रसंवत्सर तीनसो चोपन अहोरात्र तथा एक अहोरात्र का बासठिया बारह भाग इतना प्रमाणवाला चांद्रसंवत्सर प्रतिपादित किया है, ऐसा अपने मत के समर्थन में स्व शिष्यों को अन्यतीर्थिक के मत भी कह सुनावें। ____ अब यथार्थता से फिर से विचारणीय अन्य परतीर्थिक आचार्यों के मत को दिखलाते हैं-(ता अहातच्चे णं चंदे संवच्छरे तिणि चउपण्णे राइंदियसए पंचय मुहुत्ते पण्णासं च बावटिभागे मुहुत्तस्स आहिएत्ति वएउजा) (ता अहातच्चे णं) वास्तविकता से विचार्यमान अन्य परतीर्थिकों के मतानुसार चांद्रसंवत्सर तीनसो चोपन ३५४ । अहोरात्र तथा पांच मुहूर्त तथा एक मुहूर्त का बासठिया पचास भाग ५ । अर्थात् નયની વિચારણાથી અર્થાત્ પરતીથિકોના અભિપ્રાયથી પણ સમ્મત ચાંદ્રસંવત્સર ત્રણ ચપન અહોરાત્ર તથા એક અહોરાત્રના બાસઠિયા બાર ભાગ આટલા પ્રમાણથી યુક્ત ચાંદ્રસંવત્સર પ્રતિપાદિત કરેલ છે. એ પ્રમાણે પિતાના મતના સમર્થનમાં શિષ્યોને અન્યતીથિકે મત પણ કહી સંભળાવો. - હવે યથાર્થ પણથી ફરીથી વિચારણીય અન્યપરતીથિક આચાર્યોના મતને બતાવે છે. -ता अहातच्चे णं चंदे संवच्छरे तिणि चउप्पण्णे राइंदियसए पंच य मुहुत्ते पण्णासं च बासठिमागे मुहुत्तस्स आहित्ति वएज्जा) (ता अहातच्चे गं) पास्तवि४५४ाथी वियाय માન અન્ય પરતીર્થિકોના મતાનુસાર ચાંદ્રસંવત્સર ત્રણ ચેપન ૩૫૪ અહોરાત્ર તથી પાંચ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા પચાસ ભાગ પર અર્થાત્ અન્ય
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨