Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३४०
सूर्यप्रज्ञप्ति सूत्रे
युक्तौ योगैः उभयतोऽपि सूर्यौ युक्तौ योगैः उभयतोऽपि ग्रहा युक्ताः योगैः, उभयतोऽपि नक्षत्राणि युक्तानि योगैः ॥ - अत्रोभयतोऽपि - पूर्वपश्चिमयोः, दक्षिणो तरयोर्वेति । अन्यत् सुगममिति । अथ - मण्डलविभागं दर्शयति- 'मंडलं सयस हस्से णं अद्वाणउता सएहिं छेत्ता इच्चेस - णक्खत्ते खेत्तपरिभागे णक्खत्तविजए पाहुडेत्ति आहित्ति मि' मण्डलं शतसहस्रेण अष्टनवत्या शतै रिछत्वा इत्येषः नक्षत्र परिभागो नक्षत्रवये प्राभृते आख्यात इति ब्रवीमि ॥ - मण्डलं विवक्षितमण्डलं शतसहस्रेण- लक्षण, अष्टनवत्या शतैश्व - १०९८०० एतत्तुल्यविभागे छित्वा विभज्य - तावन्मितान् भागान् विधाय, अर्थात् अस्मिन् नक्षत्र विचये - नक्षत्र विचयनाम्नि द्वाविंशतितमे प्राभृतप्राभृते, इत्येषःप्रतिपादितरूपो नक्षत्र परिभागः - नक्षत्रक्षेत्रविभागः आख्यातः - उपदिष्टः, मण्डलं च स्वेन स्वेन कालेन षट्पञ्चाशता नक्षत्रैर्यावन्मात्रं क्षेत्रं व्याप्यमानं संभाव्यते तावन्मात्रं बुद्धिपरिकल्पितम् अष्टनवत्या शतैरधिकेन लक्षण - १०९८०० विभज्य आख्यात इत्यर्थः । ' इति बेमि' सदा नक्षत्र योग युक्त होते हैं, दोनों ओर चंद्र योग युक्त होते हैं, दोनों ओर दो सूर्य योग युक्त होते हैं । दोनो ओर ग्रह योग युक्त होते हैं, एवं दोनों ओर नक्षत्र योग युक्त होते हैं। यहां पर उभयतः मान पूर्व पश्चिम में एवं दक्षिण उत्तर में ऐसा समझना चाहिये । और सब कथन सुगम ही है ।
अब मंडल विभाग के विषय में कथन करते हैं - (मंडलं सयस हस्सेणं अडाणउताए सएहिं छेत्ता इच्चेस णक्खत्ते खेत्तपरिभागे णक्खन्तविजए पाहुडेत्ति आहिएत्ति बेमि) विवक्षित मंडल को एक लाख अठाणवें हजार इतने प्रमाण के विभाग से विभक्त करके अर्थात् उतने प्रमाण भाग करके अर्थात् इस नक्षत्र विचय माने नक्षत्र विचय नाम के बाईसवें प्राभृतप्राभृत में यह प्रतिपादित किया हुवा नक्षत्रक्षेत्र विभाग उपदिष्ट किया है, तथा मंडल को अपने अपने काल में छप्पन नक्षत्र से जितना प्रमाणवाला क्षेत्र को व्याप्यमान संभवित होता है, उतने प्रमाण क्षेत्र को बुद्धि से कल्पित करके एक હાય છે, અને તરફે ગ્રહેા યાગ યુક્ત હોય છે, અને ખન્ને તરફ નક્ષત્ર યોગયુક્ત હાય છે, અહી ઉભયત એટલેકે પૂર્વ પશ્ચિમમાં અને દક્ષિણ ઉત્તરમાં તેમસમજવું. અન્ય સઘળું કથન સરલ છે.
हवे भंडण विभागना विषयभां अथन अश्वामां आवे छे. (मंडलं सय सहस्सेणं अट्ठाण उता सएहिं छेत्ता इच्चेस णक्खत्ते खेत्तपरिभागे णकखत्तविजए पाहुडेत्ति आहियेति बेमि) વિવક્ષિત મંડળને એક લાખ અડાણુ હજાર આટલા પ્રમાણના વિભાગથી વિભક્ત કરીને અર્થાત્ એટલા પ્રમાણના ભાગ કરીને અર્થાત્ આ નક્ષત્ર વિચય એટલેકે નક્ષત્ર વિચય નામના બાવીસમા પ્રાભૃત પ્રાભૂતમાં આ પ્રતિપાદન કરેલ નક્ષત્રક્ષેત્રવિભાગમાં ઉપદેશ આપેલ છે. તથા માંડળને પાત પેાતાના કાળમાં છપ્પન નક્ષત્રથી જેટલા પ્રમાણવાળા ક્ષેત્રને વ્યાપ્યમાન સંભવિત થાય છે. એટલા પ્રમાણવાળા ક્ષેત્રને બુદ્ધિથી કલ્પના કરીને शे साथ अठ्ठागुलर विभाग उरीने आहेस छे. (तिबेमि) या प्रमाणे अर्थात् आ पूर्व ४
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨