Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४३२
सूर्यप्रज्ञप्तिसूत्रे
सूत्रमाह-'ता केवइयं' इत्यादिना । 'ता केवइयं ते नो जुगे राईदियग्गेणं आहिएत्ति व एज्जा' तावत् कियत् ते नो युगं रात्रिन्दिवाग्रेण आख्यातमिति वदेत् || - 'ता' - तावत् - भवतां कृपया भगवन युगसंवत्सराणां पृथक् २ परिमाणं ज्ञात्वा सम्प्रति एतेषां समुदायपरि माणं श्रोतुमिच्छामि तावत्, अत्र नो शब्दो देशनिषेधवाचकस्तेन नो युगं-न किञ्चिदपि ऊनं युगं - पञ्चसंवत्सरैः साग्रैः सम्मिलितं सम्पूर्ण युगं कियत् - किं प्रमाणं भवतीति तेत्वया भगवन् ! रात्रिन्दिवाग्रेण - रात्रिन्दिवपरिमाणेन आख्यातम् - प्रतिपादितमिति वदेत्कथय भगवन्निति गौतमस्य प्रश्नस्ततो भगवानाह - 'ता सत्तरस एकाणउत्ते राईदियस ए एगूणवीसं च मुहुत्तं च सत्तावण्णे वावद्विभागे मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता पणपण्णं चुण्णियाभागे राईदियग्गेणं आहिएति वएज्जा' तावत् सप्तदश एकनवतिः रात्रिन्दिवशतानि एकोनविंशतिश्च मुहूर्त्ताश्च सप्तपञ्चाशद् द्वापष्टिभागाः मुहूर्त्तस्य द्वाषष्टिभागं च सप्तषष्टिधा छित्वा पञ्च पञ्चाशच्चूर्णिका भागा रात्रिन्दिवाग्रेण आख्यातमिति वदेत् ॥ - तावदिति पूर्ववत् नो युगं न किञ्चिदपि ऊनं युगं - सम्पूर्णयुगपरिमाणं खलु सप्तदश एकनवतिः रात्रिन्दिवशतानि - एकनवत्यधिक सप्तदशरात्रिन्दिवशतानि - १७९१ तत्रैतत्तुल्यं वाले होते हैं, उनको सम्यक् प्रकार से वर्णन करते हुए प्रश्नोत्तरसूत्र कहते हैं ( ता केवइयं ते नो जुगे राईदियग्गेणं आहिएत्ति वएजा) श्रीगौतमस्वामी कहते हैं कि (ता) हे भगवन् आप की कृपा से युगसंवत्सरों का पृथक पृथक परिमाण जाना अब इन पांचों संवत्सरों के समुदाय का परिमाण जानना चाहता हूं, इस में कुछ भी न्यून नहीं अर्थात् समस्त पांचों संवत्सरों का मिलित संपूर्ण युग कितना रात्रि दिवस के प्रमाणवाला कहा है ? वह हे भगवन् आप कहिये । इसप्रकार श्रीगौतमस्वामी के प्रश्नको सुनकर उत्तर में श्री भगवान् कहते हैं - (ता सत्तरस एकाणउते राईदियसए एगूणवीस च मुहतं च सत्तावण्णे बावट्टिभागे मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता पणपण्णं चुणिया भागे राईदियग्गेणं आहिएत्ति वएज्जा) (नो युगं ) संपूर्ण
એકઠા મળવાથી જેટલા રાત્રિદ્વિવસના પરિમાણવાળા થાય છે, તેનુ યધેાચિત રીતે વન ४२तां प्रश्नोत्तरसूत्र हे छे (ता केवइयं ते नो जुगे राईदियग्गेणं आहिएत्ति बज्जा ) श्री गौગૌતમસ્વામી કહે છે કે-હે ભગવન્ ! આપની કૃપાથી યુગસ વત્સરાનું અલગ અલગ પરિમાણુ જાણવામાં આવ્યું, હવે આ પાંચે સવત્સરાના સમુદાયરૂપ યુગનું પરિમાણુ જાણવા ઇચ્છું છું. તેમાં કંઈ પણ ન્યૂનતા ન રહે અર્થાત્ સધળા પાંચે સંવત્સરેથી મળેલ સંપૂર્ણ યુગ કેટલા રાત્રિદેવસના રિમાણવાળા કહેલ છે? તે હે ભગવન્ આપ કહેો, આ પ્રમાણે શ્રીગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રીભગવાન્ કહે છે.( ता सत्तर एकाणउते राईदियसए एगुणवीसं च मुहुत्तं च सत्तावण्णे बावद्विभागे मुहुत्तस्स बावट्टिभागं च सत्तट्ठिहा छेत्ता पणपण्णं चुष्णियाभागे राइदियग्गेणं आहिएत्ति वएज्जा )
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨