Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७३ द्वादश प्राभृतम्
४४७ परिपूर्ण युगं रात्रिन्दिवाण-रात्रिन्दिवपरिमाणेन-अहोरात्रमानेन आख्यातं-प्रतिपादितमिति घदेत-कथय भगवन्निति गौतमस्य प्रश्नः, ततो भगवानाह-'ता अट्ठारसतीसे राइंदियग्गेणं आहिएत्ति वएज्जा' तावत् अष्टादश त्रिंशद्रात्रिन्दिवशतानि रात्रिन्दिवाग्रेण आख्यातमिति वदेत् ।। तावदिति-प्राग्वत सौरदिवसपरिमाणेन तन्नोयुगं खलु परिपूर्णयुगपरिमाणं तावद अष्टादशत्रिंशद्रात्रिन्दिवशतानि-त्रिंशदाधिकानि अष्टादशशतानि रात्रिन्दिवानाम्-१८३० रात्रिन्दिवपरिमाणेन-एतत्तुल्याहोरात्रपरिमाणेन तत् परिपूर्ण युगम् आख्यातं-प्रतिपादितमिति वदेत-स्व शिष्येभ्यः प्रतिपादयेत ॥ अत्राकोत्पादनप्रक्रिया सुगमा-यथैकस्मिन् सूर्यसम्वत्सरे रात्रिन्दिवपरिमाणम्-३६६ पट षष्टयधिकानि त्रीणि शतानि रात्रिन्दिवाना मित्युक्तं भावितं च प्राक । तत एकस्मिन युगे पञ्चसम्बत्सरा नवन्ति, तेनैतत् पञ्चमिर्गुणनेन यथोक्तं रात्रिन्दिवपरिमाणं समुत्पद्येत, यथा-३६६४५=१८३० जातं परिपूर्णयुगपरिमाणं त्रिंशदधिकमष्टादशशतमित महोरात्राणाम् इति ॥ अथात्रैव मुहूर्ताग्रं पृच्छति-'ता केवइयं) तो कितने प्रमाणवाले परिपूर्ण युग अहोरात्र के परिमाणवाला प्रतिपादित किया है ? सो हे भगवन आप कहिये । इसप्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्रीभगवान कहते हैं-(ता अट्ठार सतीसे राइंदियसए राइंदियग्गेणं आहिएत्ति बएन्जा) सौर दिवस के परिमाण से वह नो युग का परिपूर्ण युगपरिमाण अठारहसो तीस अहोरात्र १८३०। के परिमाण से वह परिपूर्ण युग प्रतिपादित किया गया है, ऐसा स्व शिष्यों को कहे। यहां पर अंकोत्पादन प्रक्रिया सुगम है, जैसे कि सूर्यसंवत्सर में अहोरात्र का परिमाण ३६६ तीनमो छियासठ रात्रि दिवस का पहले कहकर भावित किया है। एक युग में पांच संवत्सर होते हैं, अतः इस संख्या को पांच से गुणा करने से यथा कथित रात्रि दिवस का परिमाण निकल आता है। जैसे कि ३६६+५= १८३०। इसप्रकार परिपूर्ण युग का परिमाण अठारहसो तीस अहोरात्र होते हैं। પરિપૂર્ણયુગ અહેરાત્રના પરિમાણવાળે પ્રતિપાદિત કરેલ છે? તે હે ભગવન આપ કહે ! આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રી ભગવાન કહે છે(ना अट्ठारसतीसे राइंदियसए राइंदियग्गेणं आहिएत्ति वापज्जा) सौर हिसना परिमाथी તે નો યુગનું પુરેપુરૂં યુગપરિમાણ અઢારસોત્રીસ અહોરાત્ર ૧૮૩૦ના પરિમાણથી એ પરિપૂર્ણ યુગ પ્રતિપાદિત કરવામાં આવેલ છે. એ રીતે સ્વશિષ્યોને સમજાવવું અહીં અંકેત્પાદક પ્રકિયા સુગમ છે. જેમકે એક સૂર્ય સંવત્સરમાં અહોરારિનું પરિમાણ ૩૬૬ ત્રણસો છાસઠ રાતદિવસનું પહેલાં કહીને ભાવિત કરેલ છે, એક યુગમાં પાંચ સંવત્સર હોય છે. તેથી આ સંખ્યાને પાંચથી ગુણાકાર કરવાથી યક્ત રાતદિવસનું પરિમાણ नीजी आवे छे. म-388+५=१८३० २॥ शते पुरे ५२युनु परिभाए २ढारसे ત્રીસ અહોરાત્રનું થઈ જાય છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨