Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५८
सूर्यप्रज्ञप्तिसूत्रे
अथात्रैतदुक्तं भवति - विवक्षितयुगस्यादौ एते आदित्य - ऋतु - चान्द्र - नाक्षत्राश्चत्वारोऽपि संवत्सराः समादिकाः- समारब्धप्रारम्भाः सन्तस्ततः आरभ्य द्वादशयुगपर्यवसानकाले पुनश्च समपर्यवसानाः - युगपनिवृत्ता भवन्ति युगान्तादर्वाक् तु चतुणीं संवत्सराणां मध्ये कस्यापि अन्यतमस्यान्यतमयोरन्यतमानां चा अवश्यं भावेन कतिपयमासानां न्यूनाधिकतया युगपत् समेषां प्रवृत्तिर्निवृत्तिर्वा न सम्भाव्यते । यतोहि एक संवत्सरान्तर्वर्त्तिनः सर्वेषां संवत्सराणां मासास्तु सावयवा एव भवन्ति, सावयवानामङ्कानां युगपत् प्रर्त्तिनं युगपन्निवर्त्तनं वा सूर्यस्य द्वादश भगणकाल एव - द्वादश युगान्तकाल एव सम्भाव्यते नान्यत्रेति पूर्वोक्तकथनं सर्वथा युक्तियुक्तमुपपद्यते ॥ एतदेवाग्रे भावयिष्यते तद्विषयकमेव प्रश्नसूत्रमाह - 'ता कया णं एए अभिवडिय आइच उडु चंद णक्खत्ता संच्छरा समादीया समपज्जवसिया आहिएत्ति विवक्षित युग की आदि में ये आदित्य-ऋतु- चांद्र एवं नाक्षत्र ये चारो संव त्सर समादि अर्थात् साथ हि आरंभ-प्रारम्भ होकर बारह युग की समाप्ति काल में समपर्यवसान वाले अर्थात् साथ ही समाप्त होने वाले होते हैं । युग के समाप्त होने से पहले चारों संवत्सरों में कोइ अन्यतम का या दो अन्यतम का या अन्यतमों का अवश्यंभावि कतिचित् मास के न्यूनाधिकपने से एक साथ सभी की प्रवृत्ति या निवृत्ति संभवित नहीं होती है। कारण की एक संवत्सर के अंदर रहे हुए सभी संवत्सरों के मास सावयव ही होते हैं । सावयव अंकों का एकसाथ प्रवर्तन एवं एकसाथ निवर्तन सूर्य के बारह भगण काल अर्थात् बारह युगान्त काल में ही संभवित होता है । अन्यत्र नहीं यह पूर्वोक्त कथन सर्वथा युक्तियुक्त ही समझा जाता है । यही आगे भावित करेंगे उस विषय संबंधी प्रश्नसूत्र कहते हैं - ( ता कया णं एए अभिवडिय आइच उडु चंद णक्खत्ता संवच्छरा समादीया समपज्जवसिया आहिएत्ति वरजा) किम
અહીં આ પ્રમાણે કહેવામાં આવે છે– વિવક્ષિત યુગના પ્રારંભમાં આ આદિત્યઋતુ-ચાંદ્ર અને નાક્ષત્ર આચાર સંવત્સર સમાદિ એટલે કે સાથેજ પ્રારંભ થઇને ખાર યુગની સમાપ્તિ સમયે સાથેજ પવસાનવાળા અર્થાત્ સાથેજ સમાપ્ત થનારા હોય છે. યુગના સમાપ્ત થતાં પહેલાં ચારે સવત્સરીમાં કોઈ અન્યતમની અથવા બે અન્યતમાની કે અન્યતમાની અવશ્યંભાવી કેટલાક માસના ન્યૂનાધિકણાથી બધાની એક સાથે પ્રવૃત્તિ કે નિવૃત્તિ સંભવિત થતી નથી. કારણકે એક સવસરમાં રહેલ ખધા સવાનના માસ સાવયવજ હાય છે. સાવયવ અંકનુ એક સાથે પ્રવન અને એક સાથે નિવન સૂના ખાર ભગણકાળ અર્થાત્ માર યુગાન્તકાળમાંજ સંભવિત થાય છે ખીજે નહી. આ પૂર્વક્તિ કથન સČથા યુક્તિયુક્તજ સમજવામાં આવે છે. એજ આગળ ભાવિત કરવામાં આવશે. તે विषय संबंधि प्रश्न सूत्र हे छे (ता कया णं एए अभिवडूढिय आइन्च- उडु-चंद णवत्ता संवछरा समादीया समपज्जवसिया आहिएत्ति वएज्जा) या या पूर्वोतपोत पोतानी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨