Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७३ द्वादशप्राभृतम्
४४५ एकस्य च द्वापष्टिभागस्य द्वादश सप्तपष्टिभागा इति । अत्राष्टात्रिंशद्रात्रिन्दिवानि मुहूर्तकरणार्थ त्रिंशता गुण्यन्ते-३८४ ३०=११४० जातानि चत्वारिंशदधिकानि एकादशशतानि मुहूर्तानाम् । अत्र चाग्रस्थाः दशमुहर्ताः प्रक्षिप्यन्ते-११४० +१०-११५० जातानि पञ्चाशदधिकानि एकादशशतानि मुहूर्तानाम् , अग्रेतनाश्च मुहूर्तादिभागास्तथैव स्थापनीया स्तथाकृते सति यथोक्तमुपपद्यते मुहूर्तपरिमाण मेकादशशतानि पञ्चाशदधिकानि मुहूर्ताना मेकस्य च मुहूत्तेस्य चत्वारो द्वापष्टिभागाः एकस्य च द्वाषष्टिभागस्य द्वादश सप्तपष्टिभागाः-११५० ।। एतत्तुल्येन मुहर्ताग्रेण क्षेपः-आख्यात इति वदेत अर्थात् एतावति-मुहर्तपरिमाणे प्रक्षिप्ते सति नो युग मुहर्तपरिमाणं परिपूर्णयुगमुहर्तपरिमाणं भवतीति भावार्थः ॥-यथात्र नो युगमुहर्तपरिमाणं पूर्वमुक्तम्-५३७४९ ।।। 15 इदं मुहूर्तपरिमाणं च पूर्व भावितमेव । तेनात्र यदि प्रागुक्तः क्षेपो योज्यते तदैवं भाग तथा बासठिया एक भाग का सडसठिया बारह भाग होते हैं। यहां पर अडतीस अहोरात्र का मुहूर्त करने के लिये तीस से गुणा करे-३८+३०= ११४० तो इसप्रकार ग्यारहसो चालीस मुहूर्त होते हैं, यहां पर पहले का दस मुहूर्त को जोडे तो ११४०+१०-११५० । ग्यारहसो पचास मुहर्त होते हैं, तथा आगे का मुहूर्तादि भाग उसी प्रकार रक्खे ऐसा करे तो यथोक्त मुहूर्त परिमाण ग्यारहसो पचास मुहूर्त तथा एक मुहूर्त का बासठिया चार भाग तथा बासठिया एक भाग का सडसठिया बारह भाग-११५०॥ इतने मुहर्ताग्र से क्षेप कहा है ऐसा स्व शिष्यों को उपदेश करें, अर्थात् इतना मुहूर्त परिमाण प्रक्षिप्त करे तो नो युग का मुहूर्तपरिमाण अर्थात् परिपूर्ण युग का मुहूर्तपरिमाण हो जाता है, जिस प्रकार यहां नो युग का मुहूर्त परिमाण पहले कहा है-५३७४९। यह, मुहर्तपरिमाण पहले भावित किया हि है । अतः यहां जो पहले कहा हुवा क्षेप योजित करे तो इसप्रकार से परिपूर्ण ભાગના સડસઠિયા બાર ભાગ થાય છે. અહીં આડત્રીસ અહોરાત્રના મુહૂર્ત કરવા માટે તેને ત્રીસથી ગુણવા, ૩૮+૩૦=૧૧૪૦ જેથી આ રીતે અગીયારસે ચાળીસ મુહૂર્ત થઈ જાય છે. તેમાં પહેલાના દસમુહૂર્ત મેળવવા જેથી ૧૧૪૦+૧૩=૧૧૫૦ અગીયારસો પચાસ મુહૂર્ત થઈ જાય છે. તથા આગળના મુહૂર્તાદિભાગને એજ રીતે રાખવા, આ પ્રમાણે કરવાથી યક્ત મુહૂર્ત પરિમાણુ અગ્યારસે પચાસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા એક ભાગના સડસઠિયા બાર ભાગ ૧૧૫ર્ષે સાદર આટલા મુહૂર્તથી ક્ષેપ કહેલ છે. આ પ્રમાણે સ્વશિષ્યોને ઉપદેશ આપે અર્થાત્ આટલા મુહૂર્ત પરિમાણને પ્રક્ષેપ કરે તે ને યુગનું મુહૂર્ત પરિમાણ અર્થાત્ પરિપૂર્ણ યુગનું મુહૂર્ત પરિમાણ થઈ જાય છે. જે પ્રમાણે અહીં નો યુગનું મુહૂર્ત પરિમાણ પહેલાં કહ્યું છે જેમકે-પ૩૭૪૯દર જ આ મુહુર્ત પરિમાણ પહેલાં ભાવિત કરેલ જ છે. તેથી અહીં પહેલાં કહેલ ક્ષેપ છે છત કરે
श्रीसुर्यप्रति सूत्र : २