Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्ति सूत्रे
चन्द्रसंवत्सरस्य परिमाणं चतुः पञ्चाशदधिकानि त्रीणि शतानि रात्रिन्दिवानाम्, एकस्य च रात्रिन्दिवस्य द्वादश द्वाषष्टिभागा इत्येवं चान्द्रसंवत्सरस्य परिमाणं - ३५४ + (२) । ततस्तृतीयस्य ऋतु सम्वत्सरस्य परिमाणं तत्रैव-पष्टयधिकानि त्रीणि रात्रिन्दिवशतानि३६०-रात्रिन्दिवतुल्यं ऋतु संवत्सरस्य परिमाणम् - ३६० - (३) । ततचतुर्थस्य सौर (सूर्य) संवत्सरस्य परिमाणं षट् षष्ट्यधिकानि त्रीणि शतानि - ३६६ रात्रिन्दिवानाम् ( ४ ) । ततः पञ्चमस्याभिवर्द्धितसंवत्सरस्य परिमाणं खलु त्रीणि रात्रिन्दिवशतानि त्र्यशीत्यधिकानि - ३८३ रात्रिन्दिवानाम्, एकविंशतिश्व - २१ मुहूर्त्ताः । एकस्य च मुहर्त्तस्य अष्टादश द्वापष्टिभागाः अर्थात् ३८३ । २१ । इत्येवंभूतमभिवर्द्धितसंवत्सरस्य परिमाणमिति (५) । अत एतेषां पञ्चसंवत्सरपरिमाणाना मेकत्र मेलनार्थम् यथाक्रमेण न्यासो विधेय इति तथा क्रियते यथा
४३४
माण तीनसो सताईस ३२७ अहोरात्र तथा एक अहोरात्र का सडसठिया एकावन भाग है (१) अर्थात् नाक्षत्र संवत्सर का परिमाण ३२७+ कहा गया है । दूसरा चांद्रसंवत्सर का परिमाण तीनसो चोपन अहोरात्र तथा एक रात्रि दिवस का बासठिया बारह भाग इसप्रकार से चांद्रसंवत्सर का परिमाण - ३५४ + (२) तीसरा ऋतुसंवत्सर का परिमाण तीनसो साठ रात्रि ३६० | परिमाणवाला कहा है (३) तथा चौथा सौर (सूर्य) संवत्सर का परिमाण तीनसो छियासठ अहोरात्र ३६६ । प्रमाण का कहा है (४) पांचवें अभिवर्धितसंवत्सर का परिमाण तीनसो तिरासी अहोरात्र ३८३ तथा इक्कीस मुहूर्त २१ | एवं एक मुहूर्त का बासठिया अठारह भाग हैं अर्थात् ३८३|२१| इसप्रकार पांचवें अभिवर्द्धितसंवत्सर का परिमाण कहा गया है। (५) अतः इन पांचों संवत्सरों के परिमाण को एक साथ जोडने के लिये यथाक्रम अंक न्यास करते हैं
તથા એક અહેરાત્રના સડડિયા એકાવન ભાગ પ્Î અર્થાત્ નાક્ષત્રસંવત્સરનું પરમાણુ ૩૨૭+પ્પુ કહેલ છે. (૧) બીજા ચાંદ્રસંવત્સરનું પરિમાણ ત્રણસે ચાપન અહેારાત્ર તથા એક રાત્રિદિવસના ખાડિયા ખાર ભાગ આ રીતે ચાંદ્રસંવત્સરનું પરિમાણ ૩૫૪+ રૂ (૨) ત્રીજા ઋતુ સવસરનું પરિમાણુ ત્રણસેાસાઠ રાત્રિદિવસ ૩૯૦૫ના પરિમાણવાળુ` કહેલ છે. (૩) ચેથા સૌર (સૂર્યં) સંવત્સરનું પરિમાણ ત્રણસો છાસડ અહેારાત્ર ૩૬૬ા પ્રમાણનુ કહેલ છે. (૪) પાંચમા અભિવૃધિત સ ંવત્સરનું પરિમાણ ત્રણસો વ્યાશી ૩૮૩૫ અહેારાત્ર તથા એકવીસ મુહૂત ૨૧૫ અને એક મુહૂતના ખાડિયા અઢાર ભાગ ર્ફે અર્થાત્ ૩૮૩૫ ૨૧ાફ઼ાઆ રીતે પાંચમા અભિવૃધિત સ ંવત્સરનું પરિમાણ કહેવામાં આવેલ છે (૫) આ પાંચ સંવત્સરોના પરમાણુને એક સાથે મેળવીને બતાવવા માટે યથાક્રમ કન્યાસ ફરવામાં આવે છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨