Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९९
सूर्यशप्तिप्रकाशिका टीका सू० ७२ द्वादशप्राभृतम् विंशत्यधिकानि त्रीणि शतानि अहोरात्राणाम्, एकस्य च अहोरात्रस्य एक पञ्चाशत् सप्तपष्टिभागाश्चेति ॥ एतावता रात्रिन्दिवाण-सावयव रात्रिन्दिवपरिमाणेन एको नाक्षत्रसंवत्सरो भवतीति आख्यातः-प्रतिपादित इति वदेत्-स्थशिष्येभ्य उपदिशेदिति ।।
अथैकस्मिन् नाक्षत्रसंवत्सरे मुहूर्तपरिमाणं पृच्छति-'ता से णं केवइए मुहुत्तग्गेणं आहिए त्ति वएजा' तावत् सः खलु कियता मुहूर्ताग्रेण आख्यात इति वदेत् ? । तावदिति प्राग्वत् सः-प्रथमोदितो नाक्षत्रसंवत्सरः खल्विति वाक्यालङ्कारे कियता मुहूर्ताओण-कियन्मुहर्तपरिमाणेन परिपूर्णो भवतीत्याख्यातः-प्रतिपादित इति वदेत-कथय भगवन्निति गौतमस्य प्रश्नस्ततो भगवानाह-'ता णव मुहुत्तसहस्सा अट्ट य बत्तीसे मुहत्तसए छप्पण्णं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेण आहिए त्ति वएज्जा' तावत् नवम्मुहर्तसहस्राणि अष्टौ च द्वात्रिंशन्मुहत्तेशतानि पटू पञ्चाशच्च सप्तपष्टिभागा मुहत्तस्य मुहर्ताग्रेण आख्यात इति वदेत् ॥- तावदिति पूर्ववत् तस्य-प्रथमोदितस्य नाक्षत्रसंवत्सरस्य परिमाणं खलु मुहूर्तानां नव सहस्राणि अष्टौ द्वात्रिंशत्-द्वात्रिंशदधिकानि अष्टौ शतानि-९८३२ । एकस्य च मुहतेस्य पद पश्चाशत् सप्तपष्टिभागाः अर्थात् ९८३२ एतत्तुल्येन मुहर्ताओण-मुहत्तपरिसताईस अहोरात्र तथा एक अहोरात्र का सडसठिया इकावन भाग होते हैं, इतने सावयव रात्रि दिवस के परिमाण से एक नाक्षत्रसंवत्सर प्रतिपादित किया है ऐसा स्वशिष्यों को उपदेश करें।
अब एक नाक्षत्र संवत्सर के मुहूर्त परिमाण के विषय में श्रीगौतमस्वामी प्रश्न करते हैं-(ता से णं केवइए मुहत्तग्गेणं आहिएत्ति वएज्जा) यह पूर्व कथित नाक्षत्रसंवत्सर कितने मुहूर्त परिमाण से परिपूर्ण होता प्रतिपादित किया है ? सो हे भगवन् आप कहिये इसप्रकार श्री गौतमस्वामी के प्रश्न को सुनकर श्री भगवान् उसके उत्तर में कहते हैं-(ता णव मुहत्तसहस्सा अट्टय बत्तीसे मुहत्तसए छप्पण्णं च सत्तट्टिभागे मुहत्तस्स मुहत्तग्गेण आहिएत्ति वएज्जा) पूर्व कथित नाक्षत्र संवत्सर का परिमाण नव हजार आठसो बत्तीस પરિમાણ ૩૨૭૫૨ ત્રણસે સત્યાવીસ અહોરાત્ર તથા એક અહોરાત્રના સડસઠિયા એકાવન ભાગ થાય છે. આટલા સાવયવ અહોરાત્રિના પરિમાણથી એક નક્ષત્રસંવત્સર પ્રતિપાદિત કરેલ છે. એ પ્રમાણે સ્વ શિષ્યને ઉપદેશ કરે.
- હવે એક નક્ષત્રસંવત્સરના મુહૂર્ત પરિમાણના સંબંધમાં શ્રીગૌતમસ્વામી પ્રશ્ન पूछे छे-(ता सेणं केवइए मुहुत्तग्गेणं आहिएत्ति वएज्जा) २ पूर्वस्ति नक्षत्र वत्स२ मा મુહૂર્ત પરિમાણથી પરિપૂર્ણ થતું પ્રતિપાદિત કરેલ છે? હે ભગવન તે આપ કહો ! આ प्रमाणे श्रीगौतमस्वाभाना प्रश्नने समगीन श्रीभगवान् तेन उत्तरमा ४९ छ-(ता णव मुहुत्तसहस्सा अटुयबत्तीसे मुहुत्तसए छप्पण्णं च सत्तट्ठिभागे मुहुत्तस्स मुहुत्तग्गेण आहिएत्ति वएज्जा) पूर्व प्रथित नक्षत्र संवत्सरनु परिमाण ना२ मा से। पत्रीस ८८३२। मुहूत
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2