Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका स० ७२ द्वादश प्राभृतम्
मुहुस्स राईदियग्गेणं आहिएत्ति वएज्जा' तावत् त्रीणि त्र्यशीतानि रात्रिन्दिवशतानि एकविंशतिश्च मुहूर्त्ताः अष्टादश द्वापष्टिभागा मुहूर्त्तस्य रात्रिन्दिवाग्रेण आख्यात इति वदेत् ॥ - तावदिति प्राग्वत् स चाभिवर्द्धिताख्यः सम्वत्सरः खलु त्रीणि त्र्यशीतानि त्र्यशीत्यधिकानि त्रीणि शतानि ३८३ रात्रिन्दिवानाम् | एकविंशतिश्च मुहूर्त्ताः, एकस्य च मुहूर्त्त - स्याष्टादश द्वाषष्टिभागाः-३८३ । २१ । एतत्तुल्येन रात्रिन्दिवाग्रेण - रात्रिन्दिवपरिमानैकोऽभिवर्द्धिताख्यः सम्वत्सरो भवतीति आख्यातः - प्रतिपादितः, इति वदेत्-स्वशिष्येभ्यः प्रतिपादयेदिति भगवत उक्तिं समर्थयामि गणितेन यथा - यतोहि अभिवर्द्धिताख्यो मासः अभिवर्द्धिताख्यमासस्य परिमाणाम् ३१ । २९ । एकत्रिंशद् अहोरात्राः, एकोनत्रिंशन्मुहूर्त्ताः, एकस्य च मुहूर्तस्य सप्तदश द्वापष्टिभागाः, एतत्तुल्येन सावयवेन रात्रिन्दिवपरिमाणेनैकोऽभिवर्द्धिताख्यो मास: प्रर्यत इत्युक्तं भावितं च प्राक् । ततोऽनुपातो यथा - यद्येकेनाभिवर्द्धिताख्येन मासेन एतावन्तः सावयवा अहोरात्रा लभ्यन्ते तदा द्वादशमासात्मकस्याभिवर्द्धित संवत्सरस्य द्वादशभिर्मासैः कियन्तः सावयवा अहोरात्रा लभ्यन्ते इति त्रैराशिकगणितेन मासोका अहोरात्रा : द्वादशभिर्गुण्यते ( ३१ । २९ । ) × १२= तथा इक्कीस मुहूर्त एवं एक मुहूर्त का वासठिया इक्कीस भाग - ३८३ । २१ । इतना रात्रि दिवस के परिमाण वाला अभिवर्धित संवत्सर प्रतिपादित किया है, ऐसा स्वशिष्यों को उपदेश करें। भगवान के इस कथन को गणित प्रक्रिया से समर्थन करते हैं-अभिवर्द्धित मास का अहोरात्र प्रमाण ३१ । २९ ।
२०४ ६२
इकतीस अहोरात्र एवं उन्तीस मुहर्त तथा एक मुहूर्त का बासठिया सत्रह भाग इतने सावयव रात्रि दिवस के परिमाण से एक अभिवर्द्धित मास होता है ऐसा पहले कहा है । उसका अनुपात इस प्रकार से है कि-जो एक अभिवर्द्धित मास का इतने सावयव अहोरात्र होते हैं तो बारह मास वाले अभिवर्द्धितसंवत्सर का बारह मासों के कितने सावयव अहोरात्र होते हैं ? इस को जानने के लिये त्रैराशिक गणित पद्धति से एक मास के अहोरात्र को बारह से गुणा करे (३१ । २९ । ) + १२=३७२ । ३४८ | यहां पर इकસર ત્રણસો ત્ર્યાશી ૩૮૩ અહારાત્ર તથા એકવીસ મુહૂત અને એક મુહૂર્તીના ખાડિયા અઢાર ભાગ=૩૮ ૨૧૫ ૬ આટલા રાત્રિ દિવસના પરિમાણવાળું અભિધિત સંવત્સર પ્રતિપાદિત કરેલ છે. એ પ્રમાણે સ્વશિષ્યને ઉપદેશ કરવે. ભગવાનના આ કથનને ગણિત પ્રક્રિયાથી સમ ન કરવામાં આવે છે—અભિવતિ માસનું અહેારાત્ર પ્રમાણ ૩૧ારાo એકત્રીસ અહેારાત્ર અને આગણત્રીસ મુહૂર્ત તથા એક મુહૂતના ખાસઠિયા સત્તર ભાગ આટલા સાચવ રાત્રિ દિવસના પરિમાણુથી એક અભિધિત માસ થાય છેતેમ પહેલાં કહ્યુંજ છે. તેન અનુપાત આ પ્રમાણે છે કે—જો એક અભિ િત માસના આટલા સાવયવ અહેારાત્ર થાય તે। બાર માસવાળા અભિવધિ તસવત્સરના કેટલા સાવયવ અહેારાત્ર થાય ? જાણવા માટે Àરાશિક ગણિત પદ્ધતિથી એક માસના હેારાત્રના ખારથી ગુણાકાર કરવા
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
४२५