Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७२ द्वादशप्राभृतम् त्सरस्य परिमाणमेकादशसहस्राणि पश्चशतानि एकादशोत्तराणि मुहूर्तानाम् एकस्य च मुहूर्त्तस्याष्टादशद्वापष्टिभागा इत्युक्तं मूलसूत्रे-‘एक्काररामुहुत्तसहस्साइं पंच य एक्कारसमुहुत्तसए अट्ठारस बावट्ठिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएत्ति वएज्जा' इति ॥-अथवा अन्यथा मुहर्तपरिमाणमुच्यते-यतोहि अभिवद्धितसंवत्सरस्य परिमाणं खलु त्रीण्यहोरात्रशतानि व्यशीत्यधिकानि ३८३ अहोरात्राणाम् , एकविंशतिर्मुहर्ताः २१, एकस्य च मुहूर्तस्य अष्टादश द्वापष्टिभागाश्चेति-३८३ । २१ । अत्रैकस्मिन् रात्रिन्दिवे त्रिंशन्मुहूर्त्ता इति त्रीण्यहोरात्रशतानि व्यशीत्यधिकानि त्रिंशता गुण्यन्ते-३८३+३०=११४९० जातानि एकादश सहस्राणि चत्वारि शतानि नवत्यधिकानि । अत्रैकविंशतिर्मुहर्ताः प्रक्षिप्यन्ते ११४९०+ २१=११५११ जातानि एकादश सहस्राणि पश्चशतानि एकादशोत्तराणि मुहर्ताना मेकस्य पांच सो ग्यारह मुहूर्त होते हैं तथा अवशिष्ट बासठिया अठारह भाग शेष रहता है अतः अभिवधितसंवत्सर का मुहूर्तपरिमाण ११५११६ ग्यारह हजार पांच सो ग्यारह मुहर्त तथा एक मुहूते का बासठिया अठारह भाग मूलोक्त प्रमाण हो जाते हैं। मूल में कहा भी है-(एक्कारसमुहुत्तसहस्साइं पंच य एक्कारसमुहुत्तसए अट्ठारस बावहिभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएत्ति वएजा) अथवा अन्य प्रकार से मुहूर्तपरिमाण कहा जाता है-जैसे कि अभिवर्द्धितसंवत्सर का परिमाण तीन सो तिरासी अहोरात्र तथा इक्कीस मुहूर्त २१, तथा एक मुहूर्त का बासठिया अठारह भाग ३८३ । २१ । होते हैं। यहां पर एक अहोरात्र में तीस मुहर्त होते हैं तो तीन सो तिरासी अहोरात्र को तीस से गुणा करे-३८३+३०=११४९० तो इस प्रकार ग्यारह हजार चार सो नव्वे होते हैं । इनमें इक्कीस मुहूर्त का प्रक्षेप करे तो ११४९०+२१=११५११ ग्यारह हजार पांच सो ग्यारह मुहूर्त तथा एक मुहूर्त का बासठिया अठारह બાકી રહેલ બાસઠિયા અઢાર ભાગ શેષ રહે છે. તેથી અભિવર્ધિત સંવત્સરનું મુહૂર્ત પરિમાણ ૧૧૫૧૧૨ફ અગ્યાર હજાર પાંચસો અગ્યાર મુહૂર્ત થાય છે. તથા એક મુહૂર્તના मसाया मटा२ मा भूमा ४८ प्रमाण 25 लय छे भूभा यु ५४ छ-(एकरस्स मुहुत्त पहस्साई पंचय एक्कारस मुहुत्तसए अट्ठारसबावद्विभागे मुहुत्तस्स मुहुत्तग्गेणं आहिएत्ति वएज्जा) Aथ भी शते मुडूत परिभाए वामां आवे छे. म अनिधित સંવત્સરનું પરિમાણ ત્રણસો ત્યાશી અહોરાત્ર તથા એકવીસ મુહૂર્ત ૨૧ તથા એક મુહૂર્તના બાસઠિયા અઢાર ભાગ ૩૮૩રાફ થાય છે. અહીં એક અહોરાત્રમાં ત્રીસ મુહૂર્ત થાય તે ત્રણ ત્યાશી અહેરાત્રને ત્રીસથી ગુણાકાર કરવા=૩૮૩+૩૦=૧૧૪૦ તે આ રીતે અગ્યારહજાર ચારસો તેવું થાય છે. તેમાં એકવીસ મુહૂર્ત ઉમેરે તો ૧૧૪૯૦+૨૧=૧૧૫૧૧ અગ્યાર હજાર પાંચસે અગ્યાર મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા અઢાર ભાગ આટલા પ્રમાણવાળા મુહૂર્ત પરિમાણથી અભિવર્ધિત સંવત્સર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: