Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२६
सूर्यप्रज्ञप्तिसूत्रे
३७२ । ३४८ । अत्रैकत्रिंशदहोरात्रा द्वादशमिर्गुणिताः सन्तो जातानि द्विसप्तत्यधिकानि त्रीणि शतानि अहोरात्राणाम् । एकोनत्रिंशन्मुहूर्त्ताश्च द्वादशभिर्गुणिताः जातानि - अष्टचत्वारिंशदधिकानि त्रीणि शतानि मुहर्त्तानां सप्तदशद्वापष्टिभागाश्च द्वादशभिर्गुणिताः सन्तो जाते चतुरधिके द्वे शते द्वाषष्टिभागानामेकस्य च मुहर्त्तस्येति । ततचतुरधिके द्वे शते द्वाषष्ट्या भागो ह्रियते, लब्धास्त्रयः ३, ते च मुहूर्त्तस्थाने योज्यन्ते तदा - मुहर्त्तानाम् एकपञ्चाशदधिकानि त्रीणि शतानि भवन्ति । शेपाच तिष्ठन्ति अष्टादश द्वापष्टिभागा मुहूर्त्तस्य- =३+छें । ततः ३४८ + ३ = ३५१ मुहर्त्ताः । इमे च त्रिंशता मुहर्ते भागो ह्रियते ३५=११+२१ लब्धा एकादश अहोरात्राः, शेपास्तिष्ठन्ति एकविंशति मुहूर्त्ताः । लब्धा अहोरात्राचैकादश ११ अहोरात्रस्थाने - द्विसप्तत्यधिके शतत्रये योज्यन्ते - ३७२ + ११-३८३ जातानि त्र्यशीत्यधिकानि त्रीणि शतानि अहोरात्राणाम् अ यथाक्रमेण न्यासः ३८३ । तीस अहोरात्र को बारह से गुणा करने से तीन सो बहत्तर ३७२ अहोरात्र होते हैं । तथा उन्तीस मुहूर्त को बारह से गुणा करने से तीन सो अडतालीस मुहूर्त होते हैं । तथा बासठिया सत्रह को बारह से गुणा करने से एक मुहूर्त का बासठिया दो सो चार होते हैं । तत्पश्चात् दो सो चार को बासठ से भाग करे तो तीन मुहूर्त लब्ध होते हैं इसको मुहूर्त के साथ जोडने से तीन सो इक्कावन मुहूर्त होते हैं तथा एक मुहूर्त का बासठिया अठारह भाग शेष रहता है । =३+ तत्पश्चात् ३४८ + ३ = ३५१ तीन सो इक्कावन मुहूर्त होते हैं । इसको तीस मुहूर्त से भाग करे - =११ + २१ तो ग्यारह अहोरात्र लब्ध होता है तथा इक्कीस मुहूर्त शेष रहता है । ग्यारह ११ अहोरात्र जो लब्ध हुवा है उसको जो तीन सो बहत्तर अहोरात्र है उसके साथ योजित करे ३७२ + ११=३८३ तो तीन सो निरासी अहोरात्र हो जाते हैं। इसका क्रमानुसार अकन्यास इस प्रकार से है - ३८३ । २१ । है । इस प्रकार से अभिवर्द्धित
२०४
३५१
(૩૧ારા )+૧૨=૩૭૨૩૪૮ા ? અહી એકત્રીસ અહેારાત્રને ખારથી ગુણુવાથી ત્રણસે તેર ૩૭૬ અહેારાત્ર થાય છે. તથા આગણત્રીસ મુહૂતના ખારથી ગુણકાર કરવાથી ત્રણસે અડતાલીસ મુહૂત થાય છે. તથા બાસિયા સત્તરને ખારથી ગુણવાથી એક મુહૂત ના ખાડિયા ખસા ચાર થાય છે. તે પછી ખસે ચારને ખાસથી ભાગકરે તો ત્રણ મુહૂત આવે છે. તેને મુતૃત સખ્યાની સાથે મેળવવાથી ત્રણસે એકાવન મુહૂર્ત થાય છે. તથા એક મુહૂતના ખાસિયા અઢાર ભાગ શેષ રહે છે. o=૩+ર્ફે તે પછી ૩૪૯ +૩=ણુસા એકાવન ૩૫૧ મુહૂર્ત થાય છે તેના તીસ મુહૂતથી ભાગ કરવામાં આવે કપુ!=૧+૨૧ તે અગીયાર અહેારાત્ર લબ્ધ થાય છે. તથા એકવીસમુહૂત શેષ રહે છે. અગીયાર અહારાત્ર જે લબ્ધ થાય છે. તેને જે ત્રણસો બેતેર અહારાત્ર છે તેની સાથે મેળવવા ૩૭૨+૧૧=૩૮૩ તે ત્રણસેાગ્યાશી અહોરાત્ર થઈ જાય છે. તેનેા યથાક્રમ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨