Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४२४
सूर्यप्रज्ञप्तिसूत्रे
अथ संवत्सरपरिभाषां भगवान् कथयति - ' ता एस णं अद्धा दुवालसक्खुत्तकडा अभिवडियसंवच्छ रे' तावत् एषा खलु अद्धा द्वादशकृता अभिवर्द्धितसम्वत्सरः । तावदिति प्राग्वत् एषा - पूर्वोदिता रात्रिन्दिवात्मिका मुहूर्त्तात्मिका वा अद्धा - परिभाषारूपेण सिद्धा द्वादशकृता- द्वादशधा गुणिता - द्वादशभिर्गुणिता सती, गुणनफलरूपोऽभिवर्द्धिताख्यः सम्वत्सरो भवतीति ॥ अथ स एव गौतमः प्रश्नयति- 'ता से णं केवइए राईदियग्गेणं आहिएत्ति वएज्जा ?' तावत् सः खलु कियता रात्रिन्दिवाग्रेण आख्यात इति वदेत् ॥ - तावदिति पूर्ववत् सः - प्रथमोदितोऽभिवर्द्धिताख्यः सम्वत्सरः खलु कियता रात्रिन्दिवाग्रेण - रात्रिन्दिव परिमाणेन आख्यातः - प्रतिपादित इति वदेत् कथय भगवन्निति गौतमस्य प्रश्नानन्तरं भगवानाह - 'ता तिण्णि तेतीसे राईदियसए एकवीसं च मुहुत्ता अट्ठारसबावद्विभागे मुहूर्त परिमाण वाला एक अभिवद्धित मास प्रतिपादित किया है ।
अब श्री भगवान् संवत्सरपरिभाषा के विषय में कहते हैं - ( ता एस णं अद्धा दुबालसक्खुत्तकडा अभिवडियसंयच्छरे ) यह पूर्वकथित रात्रिदिवस का परिमाण वाला या मुहूर्तपरिमाण वाला अद्धा अर्थात् परिभाषा रूप से सिद्ध काल विशेष को बारह से गुणा करे तो गुणनफल जो आवे उतने परिमाणवाला अभिवर्द्धितसंवत्सर कहा गया है। अब उसी विषय को श्री गौतमस्वामी पूछते हैं - ( ता से णं केवइए राईदियग्गेणं आहिएत्ति वएजा) वह पूर्व में कहा हुवा अभिवर्द्धितसंवत्सर कितने अहोरात्र परिमाण वाला कहा गया है ? सो हे भगवन् आप कहिये इस प्रकार से श्री गौतमस्वामी के पूछने पर इसके उत्तर में श्री भगवान कहते हैं - ( ता तिणि तेतीसे राईदियसए एक्कवीसं च मुहुत्ता अट्ठारस बावद्विभागे मुहुत्तस्स राईदियग्गेणं आहिएन्ति वएजा) वह अभिवर्द्धितसंवत्सर तीन सो तिरासी ३८३ अहोरात्र
સત્તર ભાગ આટલા મુદ્ભુત પરિમાણવાળા એક અભિવતિ માસ પ્રતિપાદિત કરેલ છે.
હવે શ્રીભગવાન સ્વસરપરભાષાના સંબંધમાં કથન अरे छे - ( ता एस णं अद्धा दुबालसक्खुकष्टा अभिबढियसंवरे ) मा पूर्व प्रथिन रात्रिद्विवसना परिभाणुवाणी के मुहूर्त પરિમાણવાળી અદ્ધા અર્થાત્ પરિભાષા રૂપથી સિદ્ધ કાળ વિશેષ ને ખારથી ગુણકાર કરે તેા ગુણન ફળ જે આવે એટલા પરિમાણુ વાળું અભિધિત સંવત્સર કહેલ છે.
हवे यो विषयने श्री गौतमस्वामी पूछे छे - ( ता से णं केवइए राईदियग्गेणं आहिएति वज्जा) मा पसां मां मावेस अभिवर्धितसंवत्सर पेटला महोरात्र परि માણવાળું કહેલ છે ? તે ભગવાન્ આપ કહો આ પ્રમાણે શ્રી ગૌતમસ્વામીના पूछवाथी तेना उत्तरमां श्री भगवान् उडे छे - ( ता तिणि तेती से राईदियसर एसबींसं च मुहत्ता अट्रारसबास द्विभागे मुहुत्तस्स राईदियग्गेणं आहिएत्तिवएज्जा) या अभिवर्धित संव
હે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨