Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७२ द्वादश प्राभृतम्
_ ४१९ -मुहूर्तपरिमाणेन गण्यमानः-मीयमानः-मापितः सन् कियता रात्रिन्दिवाग्रेण-रात्रिन्दिवपरिमाणेन आख्यातः-प्रतिपादित इति वदेत्-कथय भगवन्निति गौतमस्य प्रश्नस्ततो भगवानाह-'ता एकतीसं राइंदियाई एगणतीसं च मुहुत्ता सत्तरस बावट्ठिभागे मुहुत्तस्स राइंदियग्गेणं आहिए त्ति वएज्जा' तावत् एकत्रिंशद्रात्रिन्दिवानि एकोनत्रिंशञ्चमुहूर्ताः सप्तदश द्वापष्टिभागा मुहूर्तस्य रात्रिन्दिवाग्रेण आख्यात इति वदेत्-तावदिति पूर्ववत् तस्याभिवर्द्धिताख्यस्य मासस्य परिमाणं खलु रात्रिन्दिवानामेकत्रिंशत् मुहूर्तानामेकोनत्रिंशच्च, एकस्य च मुहूर्तस्य सप्तदश द्वापष्टिभागाः-३१ । २९ । एतत्तुल्येन-रात्रिन्दिवाओणरात्रिन्दिवपरिमाणेन आख्यातः-प्रतिपादित इति वदेत्-स्वशिष्येभ्यः कथयेत् इति भगवतः समुत्तरम् गणितप्रक्रियया प्रदर्श्यते यतोहि त्रयोदशभिश्चान्द्रमासै रेकोऽभिवर्द्धिताख्यः सम्वत्सरो भवति, एकस्य च चान्द्रमासस्य परिमाणमेकोनत्रिंशत् रात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य द्वात्रिंशद् द्वापष्टिभागाश्चेति २९ । ३ इत्युक्तं, भावितं च अत्रैव सूत्रे प्राक् । तेनेदं त्रयोदशभिर्गुण्यते-(२९।१३) x १३=३७७ +१=३७७+६५-३८३१३ त्रयोदशभिर्गुणिता एकोनत्रिंशत् सप्तसप्तत्यधिकानि त्रीणि शतानि भवन्ति, द्वात्रिंशद् द्वापष्टिभागाश्च माण से गिने तो कितने रात्रि दिवस के परिमाणवाला प्रतिपादित किया है ? सो हे भगवन आप कहिये । इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकरके उत्तर में श्रीभगवान कहते हैं-(ता एकतीसं राइंदियाई एगूणतीसं च मुहुत्ता सत्तरस बावहिभागे मुहुत्तस्स राइंदियग्गेणं आहिएत्ति वएज्जा) उस अभिवर्द्धित मास का मुहूर्तपरिमाण इकतीस अहोरात्र तथा उन्तीस मुहूर्त तथा एक मुहूर्तका बासठिया सत्रह भाग ३१।२९। इतने प्रमाणवाले रात्रि दिवस के परिमाण से युक्त प्रतिपादित किया है । ऐसा स्वशिष्यों को कहे । ___ अब इसकी गणितप्रक्रिया दिखलाई जाती है-तेरह चांद्रमास से एक अभिवद्धितसंवत्सर होता है। एक चांद्र मास का परिमाण उन्तीस अहोरात्र तथा एक अहोरात्रका बासठिया बात्तीसभाग २९३ होते हैं ऐसा पहले इसी દિવસના પરિમાણવાળું પ્રતિપાદિત કરેલ છે? તે હે ભગવાન આપ કહે આ પ્રમાણે श्रीगौतमस्वाभीना प्रश्नने सांमजीने उत्तरमा श्री भगवान् ४ छ-(ता एकत्तीसं राइंदियाई एगूणतीसं च मुहुत्ता सत्तरसबावद्विभार्ग मुहुत्तस्स राइंदियग्गेणं आहिएत्ति वएज्जा) ये અભિવર્ધિતમાસનું મુહૂર્ત પરિમાણુ એકત્રીસ અહોરાત્ર તથા ઓગણત્રીસ મુહુર્ત તથા એક મુહૂર્તન બાસડિયા સત્તર ભાગ ૩૧ર૯૨છુ આટલા પ્રમાણુવાળા રાત્રિદિવસના પરિમાણથી યુકત પ્રતિપાદિત કરેલ છે, તેમ શિષ્યોને કહેવું.
હવે આની ગણિત પ્રક્રિયા બતાવવામાં આવે છે તેર ચંદ્રમાસથી એક અભિવતિ સંવત્સર થાય છે. એક ચાંદ્રમાસનું પરિમાણ ઓગણત્રીસ અહોરાત્ર તથા એક અહોરાત્રના બાસઠિયા બત્રીસ ભાગ ૨૯ થાય છે, તેમ પહેલાં આજ સૂત્રમાં કહેલ છે, તેથી આને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2