Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४०२
सूर्यप्रज्ञप्तिसूत्रे रात्रिन्दिवाग्रेण आख्यात इति वदेत् ॥-तावदिति पूर्ववत् , स च चान्द्रमासो यदि त्रिंशन्मुहूर्ताओण-मुहूत्तेपरिमाणेन मीयमानोऽहोरात्रस्तेनाहोरात्रेण गण्यमानो भवति तदा तत्रैकस्मिन् चान्द्रमासे एकोनत्रिंशद्रात्रिन्दिवानि-अहोरात्राः भवन्ति, तथा एकस्य च रात्रिन्दिवस्य द्वात्रिंशद् द्वापष्टिभागाः अर्थात् २९,१३ एवं प्रमाणेन सावयवेन रात्रिन्दियाग्रेण आख्यातःप्रतिपादित इति वदेत्-स्वशिष्येभ्य उपदिशेत् ।।-अर्थतस्य गणितभावना यथा-युगेहिचान्द्रमासाः द्वाषष्टि संख्यका भवन्तीत्युक्तं भावितं च प्राक् । ततो युगसत्कानामष्टादशशतानां त्रिंशदधिकाना महोरात्राणां द्वाषष्टया भागो हियते-अत्र त्र्यैराशिकगणितस्य प्रवृत्तियथा-यदि द्वापष्टिमासै स्त्रिंशदधिकानि अष्टादशशतानि अहोरात्राणां लभ्यन्ते तदैकन चान्द्रमासेन कइत्यनुपातो यथा---' एकेन गुणि तो राशिस्तथैव तिष्ठतीति नियमात् । २९ एकोनत्रिंशद् रात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य द्वात्रिंशद् द्वापष्टिभागाः, इत्युपपद्यते यथोक्तं मूलस्थं सर्वमिति ॥ गिने तो एक चांद्रमास में उन्तीस अहोरात्र तथा एक अहोरात्र का बासठिया बत्तीस भाग अर्थात् २९३२ इसप्रकार के सावयव रात्रि दिवस परिमाण वाला प्रतिपादित किया है । इसप्रकार स्वशिष्यों को उपदिष्ट करें।
अब इसको गणित प्रक्रिया दिखलाते हैं-एक युगमें चांद्रमास बासठ होते हैं यह पहले कह ही दिया है, अतः एक युग के अठारहसो तीस अहोरात्र का बासठ से भाग करे यहां पर त्रैराशिकगणित प्रवृत्ति इसप्रकार से होती है कि जो बासठ मास से अठारहसो तीस अहोरात्र लब्ध होता है तो एक चांद्रमास से कितने अहोरात्र हो सकते हैं ? इसको जानने के लिये इसप्रकार से अनुपात करें जैसे कि १८३० =३० एक से गुणित राशि उसी प्रकार रहती हैं इस नियम से =२९३ उन्तीस रात्रि दिवस तथा एक रात्रि दिवस का बासठिया बत्तीस भाग होता यथोक्त मूल के कथनानुसार परिमाण हो जाता है। ત્રીસ મહર્ત પ્રમાણથી નીયમાન અહોરાત્રથી ગણવામાં આવે તો એક ચાંદ્રમાસમાં ઓગણત્રીસ અહોરાત્ર અને એક અહોરાત્રના બાસઠિયા બત્રીસ ભાગ અર્થાત્ ૨૯૩ આ પ્રમાણે સાવયવ રાત્રિ દિવસના પરિમાણથી પ્રતિપાદિત કરેલ છે. આ પ્રમાણે સ્વશિષ્યને ઉપદેશ કરવો, હવે આની ગણિત પ્રક્રિયા બતાવવામાં આવે છે. એક યુગમાં ચાંદ્રમાસ બાસઠ થાય છે. એ પ્રમાણે પહેલાં કહેવાઈ ગયેલ છે. તેથી એક યુગના અઢારસો ત્રીસ અહોરાત્ર બાસઠથી ભાગ કરવા અહીં ત્રિરાશિક ગણિતપ્રવૃત્તિ આ પ્રમાણે કરવામાં આવે છે. કે જે બાસડ માસથી અઢારસેતર અહોરાત્ર થાય છે તે એક ચાંદ્રમાસના કેટલા અહોરાત્ર થાય છે? આ જાણવા માટે તેને અનુપાત આવી રીતે કરે જેમકે१८३१+१=१६३० मेथी शुशुवामा सावेद शशि मे४ प्रमाणे २९ छ. से नियमथी ૧ =૨૯ ઓગણત્રીસ ત્રિદિવસ તથા એક રાત્રિદિવસના બાસડિયા બત્રીસ ભાગ યક્ત મૂળમાં કહ્યા પ્રમાણેનું પરિમાણ થઈ જાય છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨