Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४१४
सूर्यप्रज्ञप्तिसूत्रे
१८३०
दियाई अवडभागं च राईदियस्स राईदियग्गेणं आहिए त्ति व एज्जा' तावत् त्रिंशद्रात्रिन्दिवानि अपार्द्धभाणं च रात्रिन्दिवस्य रात्रिन्दिवाग्रेण आख्यात इति वदेत्, - तावदिति प्राग्वत् त्रिंशद्रात्रिन्दिवानि पूर्णानि एकमपार्द्धभागम् - एकमर्द्ध चेत्यर्थः - सार्द्धत्रिंशद्रात्रिन्दिवानि, अर्थात् सार्द्धत्रिंशद्रात्रिन्दिवाग्रेण एतावत्प्रमाणेन रात्रिन्दवाग्रेणैकः सूर्यमासः - आदित्यमासः सौरमासो वा आख्यात इति वदेत् - स्वशिष्येभ्यः कथयेत् || - कथमेतावत् प्रमाण इति चेत् उच्यते - एकस्मिन् पञ्चवर्षात्मके युगे सूर्यमासाः षष्टितुल्याः - ६० भवन्ति, ततो युगसत्कानां त्रिंशदधिकाष्टादशशतसंख्यकाना महोरात्राणां यदि पष्ट्या भागो हियते तदा सार्द्धास्त्रिंशदहोरात्रा : लब्धा भवन्ति - =३० + = ३० + अत उपपद्यते सार्द्धत्रिंशत्प्रमाणेन रात्रिदिवाग्रेणैकः सौरमासः प्रपूर्यत इति ॥ अथ मुहूर्त्तप्रमाणं पृच्छति - 'ता से णं केवइए मुहुari आहिए तवज्जा' तावत् स खलु कियता मुहूर्त्ताग्रेण आख्यात इति वदेत् ॥ - तावदिति पूर्ववत् सः - प्रथमोदितः आदित्यमासः खलु कियता मुहूर्त्ताग्रेण - मुहूर्त्तपरिमाणेन आख्यातः - प्रतिपादित इति वदेत् - - कथय भगवन् ! इति गौतमस्य प्रश्नः, ततो भगवानाह - taarat के प्रश्न को सुनकर इसके उत्तर में श्री भगवान् कहते हैं - ( ता तीस राईदियाई अवडभागं च राईदियस्स राईदियग्गेणं आहिएत्ति वजा) तीस अहोरात्र पूरा तथा एक रात्रि दिवसका आधा अर्थात् साडे तीस अहो - रात्र वाले रात्रिदिवस के परिमाण से एक सूर्य मास अर्थात् सौर मास प्रतिपादित किया है । ऐसा स्वशिष्यों को उपदेश करें । यह प्रमाण किस प्रकार से होते हैं ? सो कहते हैं-पांच वर्ष प्रमाण वाले एक युग में साठ ६० सूर्यमास होते हैं एक युग संबंधी अठारहसो तीस अहोरात्र के यदि साठ से भाग करे तो साडे तीस अहोरात्र लब्ध होते हैं जैसे कि = १८ = ३० + =३० x ३ इस प्रकार साडेतीस अहोरात्र प्रमाण वाला सौर मास पूर्ण होता है ।
अब इसके मुहूर्त प्रमाण के विषय में श्री गौतमस्वामी प्रश्न करते हैं - (ता सेणं केवइए मुहुत्तग्गेणं आहिएति वएजा ) यह पूर्व कथित आदित्यमास श्री भगवान् मुडे छे- ( ता तीस राईदियाई अवड्ढभागं च राईदियस्स राईदियग्गेणं आहिएति वएज्जा) श्रीस महोरात्र पूरा तथा मे रात्रिवसना अर्धेलाग अर्थात् साडी त्रीस અહારાત્રવાળા રાત્રિદિવસના પરિમાણુથી એક સૂર્યંમાસ અર્થાત્ સૌરમાસ પ્રતિપાતિ કરેલ છે, તેમ સ્વશિષ્યાને ઉપદેશ કરવા. આ પ્રમાણ કેવી રીતે થાય છે? તે બતાવે છે. પાંચ વર્ષ પ્રમાણવાળા એક યુગમાં સાઠ ૬૦ સૂર્યÖમાસ હાય છે.એક યુગસંબંધી અઢારસા ત્રીસ અહેારાત્રને જો સાઠથી ભાગ કરે તે સાડીત્રીસ અડેારાત્ર લબ્ધ થાય છે, જેમ કે१६°=30×2=30+ मा रीते सादात्रीस अहोरात्र प्रमाणुवाणी सौरभास पूर्ण थाय छे.
हुवे याना भुहूर्त परिमाणुना संमधभां श्री गौतमस्वामी प्रश्न पूछे छे - (ता सेणं base मुहुत्तग्गेणं आहिएत्ति वएज्जा) मा पहेला उडेवामां मावेस साहित्य भास डेंटला
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨