Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशतिप्रकाशिका टीका सू० ७२ द्वादश प्राभृतम्
४१५
'ता णव पण्णरसमुहुत्तसए मुहुत्तग्गेणं आहिएत्ति वएज्जा ?' तावत् नवपञ्चदश मुहूर्त्तशतानि मुहर्त्ताग्रेण आख्यात इति वदेत् । तावदिति प्राग्वत् एकस्मिन् सूर्यमासे खलु नवमुहूर्त्त - शतानि पञ्चदशाधिकानि भवन्ति = ९१५ एतत्तुल्येन मुहूर्त्ताग्रेण - मुहूर्त्तपरिमाणेन आख्यात इति वदेत् - स्वशिष्येभ्य, उपदिशेत् ॥ कथमेतावता मुहूर्त्ताद्रेण आख्यात इति चेदुच्यतेयतोहि-सूर्यमासपरिमाणं- ३०१३ त्रिंशद्रात्रिन्दिवानि, एकस्य च रात्रिन्दिवस्य अर्द्धम्, तच्च मुहूर्त्तकरणार्थ त्रिंशता गुण्यते - ( ३० + ३ ) x ३० =९०० + - ९०० + १५=९१५ जातानि पञ्चदशाधिकानि नवशतानि मुहूर्त्तानामित्युपपद्यते ॥ अथ - सम्वत् रविषयकमुत्तरसूत्रमाह - ' ता एस णं अद्धा दुवालसक्खुत्तकडा आदिच्चे संवच्छरे' तावत् एषा खलु अद्धा द्वादशकृत्वः आदित्यः सम्वत्सरः ॥ - तावदिति पूर्ववत् एषा - पूर्वोदिता रात्रिन्दिवात्मिका मुहूर्त्तात्मिका वा अद्धा - अन्तरं प्रमाणमापकं द्वादशकृत्वः - द्वादशभिर्गुणनीयं तदा आदित्य:
―
कितने मुहूर्तपरिमाण वाला प्रतिपादित किया है ? सो हे भगवन् ! आप कहिये इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकरके इसके उत्तर में श्री भगवान् कहते हैं - ( ता णवपण्णरसमुत्तसए मुहुत्तग्गेणं आहिएत्ति वजा ) एक सूर्य मास नवसो पंद्रह ९१५ मुहूर्तपरिमाणवाला प्रतिपादित किया है ऐसा स्वशिष्यों को कहे। इतने मुहूर्तापरिमाण से किस प्रकार कहा है ? सो कहते है - सूर्यमास का परिमाण = ३० + साडेतीस अहोरात्र होता है । इसको मुहूर्त करने के लिये तीस से गुणाकरे - ( ३०+ ३) + ३०=९०० + =९००+१५=९१५ तो इस प्रकार नवसो पंद्रह मुहूर्त हो जाते हैं ।
अब संवत्सर के विषय में उत्तरसूत्र कहते हैं - (ता एस णं अद्धा दुवालस क्खुत्तकडा आदिच्चे संवच्छरे ) यह पूर्व कथित रात्रि दिवस परिमाणवाला या मुहूर्त परिमाणवाला अद्धा काल को बारह से गुणाकरे तो सूर्य संबंधी सौर
મુદ્ભૂત પરિમાણવાળા પ્રતિપાદિત કરેલ છે ? તે હે ભગવન્ श्री गौतमस्वामीना प्रश्नने सांभाणीने तेना उत्तरमा श्री भगवान्
આપ કહે આ પ્રમાણે हे छे - ( ता णव पण्णरस
मुहुत्तसए मुहुत्तणं आहिएति वएज्जा) ये सूर्यभास नवसो ४२ मुहूर्त परिभाषा પ્રતિપાદિત કરેલ છે. તેમ સ્વશિષ્યાને કહેવું. આટલા મુહૂŕત્રપરિમાણુ કેવી રીતે થાય છે? તે બતાવે છે—સૂર્ય માસનું પિરમાણુ ૩૦ સાડીત્રીસ હેારાત્રનુ હાય છે. તેના मुहूर्त वा भाटे श्रीसभी गुजर १२वो (30) ×30 = 200 + २८००+१५=८१५ या પ્રમાણે નવસા પંદર મુહૂત થઇ જાય છે.
हवे संवत्सरना संबंधां उत्तर सूत्र वामां आवे छे - ( ता एस णं अद्धा दुबालसकखुत्तकडा आइचे संवच्छरे ) मा पूर्वउथित रात्रि दिवसना परिमाणुवाजा मुहूर्त પરિમાણવાળા અદ્ધા અર્થાત્ કાળના ખારથી ગુણાકાર કરે તે સૂર્ય સંબ ́ધી સૌર સંવત્સર
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨