Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४००
सूर्यप्रज्ञप्तिसूत्रे माणेन एको नाक्षत्रसंवत्सर आख्यातः-प्रतिपादितो वर्तते ॥ कथमेतावानितिचेत् उच्यते -एकस्मिन नाक्षत्रमासे मुहूर्तपरिमाणं खलु एकोनविंशत्यधिकानि अष्टौ शतानि मुहूर्तानाम् एकस्य च मुहत्तस्य सप्तविंशतिः सप्तपष्टिभागाः ८१९ इत्युक्तं प्राक् । एतादृशाश्च मासा एकस्मिन् नाक्षत्रसंवत्सरे द्वादश भवन्ति, तेनैतद् द्वादशभिर्गुण्यते-(८१९३४) x १२-९८२८ २४ जतानि मुहानां नव सहस्राणि अष्टौ शतानि अष्टाविंशत्यधिकानि, मुहर्तसत्कानां च सप्तषष्टिभागानां चतुर्विंशत्यधिकानि त्रीणि शतानि तानि च सप्तषष्टया भक्तानि १२४४६ लब्धाश्चत्वारो मुहस्तेि च प्रथमस्थाने योज्या स्तदेत्थं जाताः ९८२८+3४=९८२८+ ४४-९८३२१६ अंतः सिद्धयति एकस्मिन् नाक्षत्रसंवत्सरे मुहर्तपरिमाणं नव सहस्राणि द्वात्रिंशदधिकान्यष्टौ शतानि मुहर्तानाम् , एकस्य च महत्तस्य षट् पञ्चाशत् सप्तषष्टिभागा:९८३२६ एवं भूतेन मुहूर्ताग्रेण-मुहर्तपरिमाणेन एको नाक्षत्रसंवत्सरः परिपूर्णों भवति । ९८३२ । मुहर्त तथा एक मुहूर्त का सडसठिया छप्पन भाग अर्थात् ९८३२ ६ इतने मुहूर्त परिमाण से एक नाक्षत्रसंवत्सर प्रतिपादित किया है। यह परिमाण किस प्रकार से होता है ? इस के लिये कहते हैं ? एक नाक्षत्र मास का मुहूर्तपरिमाण आठसो उन्नीस मुहूर्त तथा एक मुहूर्त का सडसठिया सताईस भाग होते हैं, ८१९३४ ऐसा पहले कहा है । एक संवत्सर में इसप्रकार के बारह मास होते हैं, अतः इसको बारह से गुणा करे (८१९+ १२=९८२८ ३३४ नव हजार आठसो अठावीस मुहूर्त तथा एक मुहर्त का सडसठिया तीनसो चोवीस भाग होते हैं उन को मडसठ से भाग करे तो ३२४ चार मुहर्त लब्ध होते हैं पूर्व के अंको के साथ उसको जोडे तो इसप्रकार से होते हैं-९८२८ -+४=९८२८+४=९८३२, इसप्रकार से एक नाक्षत्रसंवत्सर में मुहर्त परिमाण नव हजार आठसो बत्तीस मुहूर्त तथा एक मुहूर्त का सडसठिया छप्पन भाग ९८३२६ इसप्रकार से मुहर्त परिमाण से एक नक्षत्र તથા એક મુહૂર્તના સડસઠયા છપ્પન ભાગ ; અર્થાત્ ૯૮૩ર આટલા મુહૂર્ત પરિમાણથી એક નક્ષત્ર સંવત્સર પ્રતિપાદિત કરેલ છે. આ પરિમાણ કેવી રીતે થાય છે? તે જાણવા કહે છે- એક નક્ષત્ર માસનું મુહૂર્ત પરિમાણ આઠ ઓગણીસ મુહૂર્ત તથા એક મુહર્તાના સંડસઠિયા સત્યાવીસ ભાગ થાય છે. ૮૧૯૬૬ આ પ્રમાણે પહેલાં કહેલ છે. એક સંવત્સરમાં આ રીતના બાર માસ થાય છે. તેથી તેને બારથી ગુણાકાર કરે (૮૧૭૧૨=૯૮૨૮૩ ૪ નવહજાર આઠસે અઠયાવીસ મુહુર્ત તથા એક મુહૂર્તના સડસઠિયા ત્રણસો ચોવીસ ભાગ થાય છે તેને સડસડથી ભાગ કરે તે ૨૩=૪૬ ચાર મુહૂર્ત લબ્ધ થાય છે. પહેલાના અંકની સાથે અને મેળવે તે આ પ્રમાણે થાય છે. ૯૮૨૮+૪=૮૨૮+૪+૪=૯૮૩૨ ૨૪ આ પ્રમાણે એક નક્ષત્ર સંવત્સરમાં મુહુર્ત પરિમાણ તથા નવહાર આઠસે બત્રીસ મુહૂર્ત એક મુહૂર્તના સડસઠયા છપ્પન ભાગ ૯૮૩રક=આ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2