Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यप्रज्ञप्तिसूत्रे
विंशत्यधिकानि षट्शतानि च मुहूर्त्तानाम्, मुहूर्त्तसत्कास्त्रिंशद् द्वापष्टिभागा द्वादशभिर्गुणितास्तदा जातानि षष्ट्यधिकानि त्रीणि शतानि द्वाषष्टिभागानाम्, तानि च द्वाषष्ट्या ह्रियन्ते लब्धाः पञ्चमुहूर्त्ताः ते च पूर्वस्थाने योज्या स्तदा जातानि दशसहस्राणि पञ्चविंशत्यधिकानि षट्शतानि मुहर्त्तानाम्, पञ्चाच्चतिष्ठन्ति शेषाः पञ्चाशद् द्वाषष्टिभागाः १०६२५ इत्येवं यथोक्तं मूलोकमुपपद्यते ॥ -
तदेवं सायं चान्द्रसंवत्सरं श्रुत्वा सम्प्रति ऋतुसंवत्सरविषयकं प्रश्नसूत्रमाह- 'ता एएसि णं पंचण्हं संवच्छराणं तच्चस्स उडवच्छरस्स उडुमासे तीसह तीसइ मुहुत्तेणं गणिजमाणे harए राईदियग्गेणं आहिएत्ति वजा' तावदेतेषां पञ्चानां संवत्सराणां तृतीयस्य ऋतुसंवत्सरस्य ऋतुमा सस्त्रिंशन्मुहूर्त्ताग्रेण गण्यमानः कियता मुहूर्त्ताग्रेण आख्यात इति वदेत् ॥ - तावदिति पूर्ववत्, एतेषां - पूर्वप्रतिपादितानां नाक्षत्रादि पञ्चसंवत्सराणां मध्ये तृतीयस्य तृतीयस्थाने निर्दिष्टस्य ऋतु संवत्सरस्य - तदाख्यस्य संवत्सरस्य ऋतुमासस्त्रिंशत् त्रिंशन्मुहूग्रेण - मुहूर्त्त परिमाणेन गण्यमानः - मीयमानः सन् यादृशो भवति तादृशेन मासेन भाषितः दस हजार छसो वीस मुहूर्त तथा एक मुहूर्तका बासठिया तीस भाग होते हैं। उसको बारह से गुणा करे तो बासठिया तीनसो साइट होते हैं उसको बासठ से भाग करेतो पांच मुहूर्त लब्ध होते हैं । उसको पूर्वके साथ योजित करे तो दस हजार छहसो पचीस मुहूर्त हो जाते हैं तथा पश्चात् वासठिया पचास भाग शेष रहता है । १०६२५६ इस प्रकार यथोक्त मूल में कथित् प्रमाण मिल जाता है ।
४०८
इस प्रकार समग्र चांद्रसंवत्सर का कथन सुनकरके अब श्रीगौतमस्वामी ऋतुसंवत्सर के विषय में प्रश्न करते है - ( ता एएसिणं पंचन्हं संवच्छरणं तच्चस्स उडु संवच्छरस्स उडुमासे तीसइ तीसइमुहुत्तेणं गणिजामाणे केवto राईदियग्गेणं आहिएत्ति वजा ) ये पूर्व प्रतिपादित नक्षत्रादि पांच संवहमरों में तीसरा जो ऋतु संवत्सर का जो ऋतुमास तीस मुहूर्त परिमाण से મુહૂર્ત તથા એક મુતના ખાડિયા ત્રીસ ભાગ થાય છે, તેને ખારથી ગુણાકાર કરવાથી ખાસક્રિયા ત્રણસે સાઈડ થાય છે. તેના ખાસઢથી ભાગ લબ્ધ થાય છે. તેને પહેલાંની સંખ્યા સાથે મેળવવામાં આવે તે પચીસ મુહૂત થઇ જાય છે, તથા બાસિયા પચાસ ભાગ શેષ રહે છે. ૧૦૬૨૫ આ રીતે મૂળમાં કહેલ યથાક્ત પ્રમાણ મળી જાય છે.
કરે
તેા પાંચ મુહૂ દસહજાર છસે
આ રીતે સંપૂર્ણ ચાંદ્રસ સરસ બધી કથન સાંભળીને હવે શ્રીગોતમસ્વામી ऋतुसंवत्सरना संभधमा प्रश्न पूछे छे - ( ता एसि णं पंचण्हं संवच्छरणं तच्चरप उडु - संवच्छरस उडुमासे तीसइ तीसइ मुहुणं गणिज्नमाणे केवइए राईदियग्गेणं आहिति જીજ્ઞ1) આ પહેલાં પ્રતિપાદન કરેલ નક્ષત્રાદિ પાંચ સંવત્સરીમાં ત્રીજા ઋતુ સંવત્સરને
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨