Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९८
सूर्यप्रज्ञप्तिसत्रे पादितो वर्तते इति वदेत्-स्वशिष्येभ्य उपदिशेत् । कथमेतत्तुल्यं रात्रिन्दिवप्रमाणं सम्पद्यत इति चेदुच्यते नाक्षत्रो मासः खलु-२७ सप्तविंशत्यहोरात्रै रेकस्य च अहोरात्रस्यैकविंशत्या सप्तपष्टिभागैः सम्पद्यते इत्युक्तं प्राक् द्वादशभिश्च मासैरेको नाक्षत्रसम्वत्सरो भवति, तेनेदं नाक्षत्रमासपरिमाणं द्वादशभिगुणनीयम्-(२७+)x १२०३२४ + अत्र ३+
तेन (३२४ )=३२४ +३=३२७ सप्तविंशतिर्यदि द्वादशभिर्गुण्यते तदा जातानि चतुर्विशत्यधिकानि त्रीणि शतानि अहोरात्राणाम् , एकविंशतिः सप्तपष्टिभागाः यदि द्वादशभिर्गुण्यते तदा सप्तपष्टिभागानां द्विपञ्चाशदुत्तरं शतद्वयं भवति, तच्च सप्तपष्टया यदि ह्रियते तदा लब्धास्त्रयोऽहोरात्रास्ते च चतुर्विंशत्यधिकशतत्रये योज्या स्तदा जाताः सप्तविंशत्यधिकशतत्रय महोरात्राणाम् , पश्चात् स्थिताश्च शेषाः एकपञ्चाशत् सप्तषष्टिभागा अहोरात्राणाम् । यथाक्रमेण न्यस्तं नाक्षत्रसम्वत्सरपरिमाणम्-३२७, इत्युपपन्नानि-सप्तबासठिया इक्कावन भाग ३२७।। इतने रात्रि दिवस से नाक्षत्र संवत्सर प्रतिपादित किया है। ऐसा स्वशिष्यों को उपदेश करें। रात्रि दिवस का इतना प्रमाण किस प्रकार से होता है ? इस शंका के निवारणर्थ कहते हैं-नाक्षत्र मास २७१ सताईस अहोरात्र तथा एक अहोरात्र का सडसठिया इक्कीस भागों से सम्पन्न होता है, अतः नाक्षत्रमास का इस परिमाण को बारह से गुणा करे २७+ +१२=३२४+ यहां + अतः ३२४२५२=३२४+३३२७ सत्ताइस को जो बारह से गुणा करे तो तीनसो चोवीस अहोरात्र होते हैं, सडसठिया इक्कीस भागों को जो बारह से गुणा करे तो सडसठिया भाग का दोसो बावन होता है, इसको जो सडसठ से हरण करे तो तीन अहोरात्र लब्ध होते हैं उसको तीनसो चोवीस के साथ मिलावे तो तीनसो सताईस अहोरात्र होते हैं, तथा पश्चात् सडसठिया इक्कावन भाग शेष बचता है, यथा क्रमसे अंक रखने से नाक्षत्रसंवत्सर का परिमाण ३२७ तीनसो ભાગ કરણા આટલા રાત્રિદિવસથી નક્ષત્ર સંવત્સર પ્રતિપાદિત કરેલ છે, આ પ્રમાણે સ્વશિષ્યોને ઉપદેશ કરવો રાત્રિદિવસનું આ રીતનું પ્રમાણ કેવી રીતે થાય છે? આ શંકાના નિવારણ માટે કહે છે.-નક્ષત્ર માસ ર૭૨૩ સત્યાવીસ અહોરાત્ર અને એક અહોરાત્રના સડસઠિયા એકવીસ ભાગોથી થાય છે. તેથી નક્ષત્ર માસના આ પરિમાણને माथी गु।।४।२ ४२३। २७५३+१२=3२४+३५२ मही १५२=3x११ तेथी ३२४१३५ =3२४+३११-३२७५७ सत्यापीसन ने सारथी गु२ ४२ ते त्रास यावीस मात्र થાય છે. સડસઠિયા એકવીસ ભાગેને જે બારથી ગુણાકાર કરે તે સડસઠિયા ભાગના બસે બાવન થાય છે. તેને જે સડસઠથી હરણ કરે તો ૩ ત્રણ અહોરાત્ર લબ્ધ થાય છે. તેને ત્રણ ચોવીસની સાથે મેળવવામાં આવે તે ત્રણસો સત્યાવીસ અહોરાત્ર થાય છે. તથા સડસઠિયા એકાવન ભાગ શેષ રહે છે, યથાકમથી અંક રાખવાથી નક્ષત્ર સંવત્સરનું
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨