Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५६
सूर्यप्रज्ञप्तिसूत्रे
खलु द्वाचत्वारिंशन्मुहूर्त्ता एकस्य च मुहूर्त्तस्य पञ्चत्रिंशद् द्वाषष्टिभागाः एकस्य च द्वाषष्टिभागस्य सप्त सप्तषष्टिभागाः - ४२ । । एतावन्तो भागा व्यतीताः, अवशिष्टाश्च भागाः शेषा:- शेषरूपेण स्थिता भवन्ति । अस्यापि गणितप्रक्रियामग्रे वक्ष्ये ॥ - तदेवं द्वितीयचान्द्रसंवत्सरस्यारम्भपर्यवसानसमयं सविशेषं ज्ञात्वा तृतीयस्याभिवर्द्धितसंवत्सरस्य आरम्भ - समयं पृच्छति - 'ता एएसि णं पंचण्हं संवत्सराणं तच्चस्स अभिवडियसंवच्छरस्स के आदी आहि तवज्जा' तावदेतेषां पञ्चानां सम्वत्सराणां तृतीयस्याभिवर्द्धितसम्वत्सरस्य क आदि राख्यात इति वदेत् ।। - तावदिति प्राग्वत् एतेषां प्रथमोदितानां पञ्चानां चान्द्रचान्द्राभिवर्द्धितचान्द्राभिवर्द्धितानां सम्वत्सराणां मध्ये खलु तृतीयस्याभिवर्द्धिताख्यस्य संवत्स - रस्य क आदि : - प्रारम्भसमयः, आख्यातः - प्रतिपादित इति वदेत् कथय भगवन्निति प्रश्नानन्तरं भगवानाह - 'ता जेणं दोचस्स चंदसंवच्छरस्स पज्जवसाणे से णं तच्चस्स अभिवड्डियसंच्छरस्स आदी, अतरपुरक्खडे समए' तावत् यत् खलु द्वितीयचान्द्र संवत्सरस्य लीस मुहूर्त तथा एक मुहूर्त का बासठिया पैतीस भाग तथा बासठिया एक भाग का सडसठिया सात भाग ४२ । । - इतना भाग वीत चुकने पर तथा अवशिष्ट भाग शेष रूप रहे तब दूसरा चांद्र संवत्सर समाप्त होता है । इसकी भी गणित प्रक्रिया आगे कहेंगे ।
इस प्रकार दूसरा चांद्रसंवत्सर का समाप्ति समय जान कर तीसरा अभिवद्धितसंवत्सर के आरम्भ समय के विषय में श्री गौतमस्वामी प्रश्न करते हैं - ( ता एएसि णं पंचहे संवच्छरणं तच्चस्स अभिवड्डियसंवच्छरस्स के आदी आहिए ति वएजा) ये पूर्वोक्त चांद्र, चांद्र अभिवर्द्धित चांद्र एवं अभिवर्द्धित पांच संवत्सरों में तीसरे अभिवर्द्धित संवत्सर का प्रारम्भ काल कौन सा कहा है ? सो हे भगवन् आप कहीये, इस प्रकार से श्री गौतमस्वामी के पूछने पर श्री भगवान् कहते हैं - ( ता जे णं दोच्चस्स चंद संवच्छरस्स
ચાંદ્ર સંવત્સરના સમાપ્તિ સમયમાં સૂર્યના યોગવાળા પુનર્વસુ નક્ષત્રના બેતાલીસ મુહૂત તથા એક મુહૂર્તીના ખાસિયા સાત ભાગ ૪ર કૃપા, આટલા ભાગ વીત્યા પછી અને બાકીના ભાગ શેષરૂપ રહે ત્યારે ખીજુ` ચાંદ્રસંવત્સર સમાપ્ત થાય છે. એની ગણિતપ્રક્રિયા આગળ કહેવામાં આવશે.
આ પ્રમાણે બીજા ચાંદ્ર સ ંવત્સરના સમાપ્તિ સમય જાણીને ત્રીજા અભિવૃતિ संवत्सरना आरंभ सभयना संबंधभां श्री गौतमस्वामी प्रश्न पूछे छे - ( ता एएसि णं पंचहं संवच्छरणं तच्चस्स अभिवडूढियसंवच्छरस्स के आदी आहिएति वएज्जा ) मा પૂર્વક્તિ ચાંદ્ર, ચાંદ્ર, અભિવદ્ધિત ચાંદ્ર અને અભિવૃધિત આ પાંચ સંવત્સરામાં ત્રીજા
અભિવૃદ્ધિ ત સ ંવત્સરના પ્રારંભકાળ કયે। કહેલ છે? તે હે ભગવન્ આપ મને કહેા આ प्रमाणे श्रीगौतमस्वाभीना पूछ्वाथी श्रीभगवान् उहे छे. (ता जेण दोच्चस्स चंद संच्छरस्म
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨