Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३८१
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादश प्राभृतम् भिवद्धिताख्यस्य संवत्सरस्य पर्यवसानसमये सूर्येण सह संयुक्तस्य पुनर्वसु नक्षत्रस्य द्वौ मुहूत्तौं, एकस्य च मुहूर्तस्य षट् पञ्चाशद् द्वापष्टिभागाः, एकस्य च द्वाषष्टिभागस्य षष्टिः सप्तपष्टिश्चूर्णिकाभागाः शेषास्तिष्ठन्तीति । उक्तं च मूले-'पुणवसुस्स दो मुहुत्ता छप्पण्णं बावहिभागा मुहुत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता सट्ठी चुणिया भागा सेसा' इति ॥
अथ चतुर्थचान्द्रसम्वत्सरपर्यवसानसमये चन्द्रयुक्तनक्षत्रं परिस्फोटयति, यतोहिचतुर्थचान्द्रसम्वत्सरपर्यवसानसमये एकोनपश्चाशत्तमपौर्णमासी स्यात् । तेनात्र गुणक एकोनपञ्चाशत्=४९ । अनेन स एव पूर्वोक्तो ध्रुवराशिः षट्पष्टिर्मुहूर्ताः, एकस्य च मुहूतस्य पञ्च द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्यैकः सप्तपष्टिभागः-(६६ । ।) गुणनीयः । (६६।३।)X४९=(३२३४ । ।) जातानि मुहूर्तानां द्वात्रिंशच्छतानि चतुस्त्रिंशदाधिकानि मुहूर्तानाम् , मुहूर्त्तसत्कानां च द्वापष्टिभागानां द्वे शते पञ्च चत्वाकरे तो इसप्रकार से होता है-४५-(४२।।)=(२१) यहां पर तीसरा अभिवर्धित संवत्सर का समाप्ति काल आ जाता है उस समय सूर्य के साथ रहा हुवा पुनर्वसु नक्षत्र का दो मुहर्त तथा एक मुहूर्त का बासठिया छप्पन भाग तथा बासठिया एक भाग का सडसठिया साठ चूर्णिका भाग शेष रह जाता है । मूल में कहा भी हैं-(पुणव्वसुस्स दो मुहुत्ता छप्पण्णं बासहि भागा मुहुत्तस्स बासहिभागं च सत्तट्टिहा छेत्ता सट्ठीचुणिया भागा सेसा)
अब चतुर्थ चांद्रसंवत्सर के समाप्ति समय में चंद्रयुक्त नक्षत्र का स्फोट करते हैं-चतुर्थ चांद्रसंवत्सर के समाप्ति काल में उनपचास पूर्णिमा होती है। अतः यहां पर उनपचास गुणक होता है ४९, इस संख्या से पूर्वोक्त ध्रुवराशि जो छियासठ मुहूर्त तथा एक मुहर्त का बासठिया पांच भाग तथा बासठिया एक भाग का सडसठिया एक भाग को (६६ ) गुणा करे जैसे कि (६६।
s)+४९-३२३४।।) इसप्रकार गुणा करने से बत्तीससो चोत्तीस मुहूर्त થાય છે, ૪૫–(રારાષ્ટ્ર)=(
૨ ૪) અહીં ત્રીજા અભિવર્ધિત સંવત્સરનો સમાપ્તિ કાળ આવી જાય છે, તે સમયે સૂર્યની સાથે રહેલ પુનર્વસુ નક્ષત્રના બે મુહૂર્ત તથા એક મુહૂર્તાના બાસઠિયા છપ્પન ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા સાઠ ચૂર્ણિકા मा. शेष २७ छ. भूम युं ५४ छ, (पुणव्वसुरस दो मुहुत्ता छावण्णं बासद्विभागा मुहुत्तरप्त बासठिभागं च सतठिहा छेत्ता सट्ठी चुणियाभागा सेसा)
હવે ચોથા ચાંદ્ર સંવત્સરના સમાપ્તિ સમયમાં ચંદ્રયુક્ત નક્ષત્રની સ્પષ્ટતા કરવામાં આવે છે.–ચોથા ચાંદ્ર સંવત્સરના સમાપ્તિકાળમાં ઓગણપચાસ પુનમે થાય છે. તેથી અહીંયાં ઓગણપચાસ ગુણક હોય છે. કલા આ સંખ્યાથી પૂર્વોક્ત યુવરાશી કે જે છાસઠ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા પાંચ ભાગ તથા બાસડિયા એક ભાગના ससठिया मे मायनो २ ४२व। (६६६७)+४८=3२७४।।३ ३५१४ मा रीते
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: