Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादशप्राभृतम्
३७९ विधाय यथात्र सकलनक्षत्रपर्यायपरिमाणं-(८१९।६।६) एकोनविंशत्यधिकानि अष्टौशतानि मुहूर्तानाम् , एकस्य च मुहर्तस्य चतुर्विंशति षष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागा इति । द्वाभ्यामिदं गुणनीयमिति गुणनाथ न्यासः (८१९ )x २=(१६३८ 118) जातानि अष्टत्रिंशदधिकानि मुहूर्तानामष्टौ शतानि । एकस्य च मुहूर्तस्याष्टाचत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्तपष्टिभागाः द्वात्रिंशदधिकं शतम् । ततः पूर्वस्माद् गुणनफलादिदं शोध्यते-(२४४२ )-(१६३८ ।) (८०४।७) स्थितानि पश्चात् चतुरधिकान्यष्टौ शतानि मुहूर्तानाम्, मुहूर्तसत्कानां च द्वापष्टिभागानां पञ्चत्रिंशदधिकं शतम्, एकस्य च द्वापष्टिभागस्यैकोनचत्वारिंशत् सप्तषष्टिभागाः । ततो भूय एतेभ्यः पुष्यस्य शोधनकं शोधनीयम्, तच्चैवं-१९।। अर्थात् एकोनविंशत्या मुहूर्ते रेकस्य च मुहूर्तस्य त्रिचत्वारिंशता द्वापष्टिभागैरेकस्य च द्वापष्टिकरके जैसे की यहां पर सकल नक्षत्रपर्याय परिमाण (८१९ । ।) आठ सो उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा वासठिया एक भाग का सडसठिया छियासठ भाग है इस परिमाण को दो से गुणा करे गुणकन्यास इस प्रकार से है-(८१९ ।। +२=(१६३८ । । । १३२) सोलह सो अडतीस मुहर्त तथा एक मुहूर्त का बासठिया अडतालीस भाग तथा बासठिया एक भाग का सडठिया एक सो बत्तीस भाग पूर्व का गुणक फल जो चोवीस सो बयालीस है उनमें से इसको विशोधित करे (२४४२ । ।)-(१६३८ । ।= (८०४ । ३।७) तो इस प्रकार आठसो चार मुहूर्त तथा एक मुहूर्त का बासठिया भाग का एकसो पैतीस भाग तथा बासठिया एक भाग का सडसठिया उनचालीस भाग रहता है । तद्नन्तर फिर से इन से पुष्य नक्षत्र का शोधनक को शोधित करे जो इस प्रकार से है-१९ । ४ । उन्नीस मुहूर्त तथा एक मुहूर्त का बासठिया तयालीस પહેલાની જેમ સકલ નક્ષત્ર પર્યાય પરિમાણને બમણું કરીને જેમકે અહીં સકલ નક્ષત્ર પર્યાય પરિમાણ (૮૧૨ ૐ) અ ઠ ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચોવીસ ભાગ તથા બાસડિયા એક ભાગના છાસઠ ભાગ છે, આ પરિમાણને બેથી ગુણકાર કર ગુણક ન્યાસ આ રીતે છે, (૮૧૯ )*ર=(૧૬૩૮ રૂ સોળ આડત્રીસ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા અડતાલીસ ભાગ તથા બાસડિયા એક ભાગના સડસઠિયા એક બત્રીસ ભાગ પહેલાનું ગુણક ફળ જે વીસ બેંતાલીસ છે, तमाथी मानु विशाधन ४२७ (२४४२।१६५।४)-(११३८।। १३७)=८०४।१३५॥३९) मा રીતે આઠસો ચાર મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ભાગના એક પાંત્રીસ ભાગ તથા બાસઠિયા એક ભાગના સડસડિયા ઓગણચાલીસ ભાગ રહે છે. તે પછી ફરીથી આનાથી પુષ્ય નક્ષત્રના દેધનકને રોધિત કરવું જે આ પ્રમાણે છે. (૧૯ફરું) ઓગણીસ
श्री सुर्यप्रति सूत्र : २