Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३७८
सूर्यप्रज्ञप्तिसूत्रे हिहा छेत्ता सत्तावीस चुण्णिया भागा सेसा' इति ॥ ___ अथ सूर्यनक्षत्रपरिमाणं साध्यते-तदानीं च सूर्येण सम्प्रयुक्तस्य पुनर्वसु नक्षत्रस्य द्वौ मुहूत्तौं एकस्य च मुहूर्तस्य षट्पञ्चाशद् द्वाषष्टिभागाः । एकस्य च द्वापष्टिभागस्य षष्टिः सप्तपष्टिभागाः, शेषाः-(२ ) इत्येवं भूताः शेषास्तिष्ठन्ति । इत्यस्याङ्गस्योत्पादनं यथा-- अत्रापि स एव पूर्वोक्तो नक्षत्र ध्रुवराशि:-षट्पष्टिर्मुहर्ताः, एकस्य च मुहूर्तस्य पञ्चद्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्यैकः सप्तपष्टिभागः-(६६ ) स एव सप्तत्रिंशन्मितो गुणनश्च । तेनायं ध्रुवराशिः सप्तत्रिंशता गुणकेन गुणनार्थ यथाक्रमेण न्यस्यते-(६६।३)= (२४४२ ) जातानि मुहर्तानां चतुर्विंशतिः शतानि द्वाचत्वारिंशदधिकानि मुहूत्तसत्कानां च द्वाषष्टिभागानां पञ्चाशीत्यधिकं शतम्, एकस्य च द्वापष्टिमागस्य सप्तत्रिंशत सप्तषष्टिभागाः(२४४२।४) तत एतेम्यः पूर्ववत् सकलनक्षत्रपर्यायपरिमाणं द्विगुणं बावद्विभागं च सत्तहिहा छेत्ता सत्तावीसं चुणिया भागा सेसा) इति ॥ ___अब सूर्य नक्षत्र परिमाण के विषय में कहते हैं-उस समय सूर्य के साथ योग युक्त पुनर्वसु नक्षत्र का दो मुहूर्त तथा एक मुहूर्त का बासठिया छप्पन भाग तथा बासठिया एक भाग का सडसठिया साठ भाग (२।।) शेष रहता है । इस का अंकोत्पादन इस प्रकार से है-यहां पर भी पूर्व कथित नक्षत्र ध्रुवराशि छियासठ मुहर्त तथा एक मुहूर्त का बासठिया पांच भाग तथा बासठिया एक भाग का सडसठिया एक भाग (६६ ।।) वही सडतीस परिमित गुणक है । अतः इस ध्रुवराशि को सडतीस गुणक से गुणा करने के लिये यथाक्रम अंकन्यास करे जैसे की-(६६।।)+३७=(२४४२।।) चोवीस सो बयालीस मुहूर्त तथा बासठिया एक सो पचासो भाग तथा बासठिया एक भाग का सडसठिया सडतीस भाग (२४४२ । १८५। ३) होते हैं। इनमें से पूर्ववत् सकल नक्षत्रपर्याय परिमाण को दुगुना चुणियाभागा सेसा) इति. - હવે સૂર્ય નક્ષત્ર પરિમાણના સંબંધમાં કહેવામાં આવે છે. તે સમયે સૂર્યની સાથે
ગયુત પુનર્વસુ નક્ષત્રના બે મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા છપ્પન ભાગ ૨ તથા બાસઠિયા એક ભાગના સડસઠિયા સાઠ ભાગ (
ર ૪) શેષ રહે છે. આવું અંકેત્પાદન આ રીતે થાય છે, અહીં પણ પૂર્વકથિત નક્ષત્ર ધવરાશિ છાસઠ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા પાંચ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા એક ભાગ (६६।३।) छे तमा तना गुण: सात्रीस परिभित छ, तथा ॥ ध्रुवीन। सात्री स गुथी गु४।२ ४२१। भाटे यथाम में न्यास ४२३। भ3-(६६३३)+३७ =(૨૪૪૬૩૨૭) વીસ બેંતાલીસ મુહૂર્ત તથા બાસઠિયા એક પંચાસી ભાગ તથા બાસડિયા એક ભાગના સહસઠિયા સાડત્રીસ ભાગ (૨૪૪ર૬) થાય છે. આમાંથી
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: