Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यशप्तिप्रकाशिका टीका सू० ७१ एकादशप्राभृतम्
_ ३८३ चतुर्विंशत्या द्वापष्टिभागैः १४ । एकस्य च द्वापष्टिभागस्य पद पष्टया सप्तपष्टिभागैः । अभिजिदादीनि पूर्वापाढापर्यन्तानि नक्षत्राणि शोधनीयानि-(७७७ । ।)-(७७१ । है।)=(५ । ।) स्थिताः पश्चात् पञ्चमुहर्ताः, एकस्य च मुहर्तस्यैकविंशति षष्टिभागाः, एकस्य च द्वापष्टिभागस्य त्रिपञ्चाशत् सप्तषष्टिभागा इति । तत उत्तराषाढा नक्षत्रस्य द्वय क्षेत्रत्वात तन्मानं पञ्च चत्वारिंशन्मुहर्तास्तेन तस्मादिदं परिशोधनीयम्-४५-(५ । है। 5)=(३९ । १३ ।) अत आगतं चतुर्थस्य चान्द्रसंवत्सरस्य पर्यवसानसमये चन्द्रयुक्तस्योत्तराषाढानक्षत्रस्यैकोनचत्वारिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य चत्वारिंशद् द्वापष्टिभागाः, एकस्य च द्वापष्टिभागस्य चतुर्दश सप्तषष्टिभागाः, शेषास्तिष्ठन्तीति सिद्धयति ॥ उक्तं च मूले-'उत्तराणं आसाढाणं ओणचत्तालीसं मुहुत्ता चत्तालीसं च चावहिभागा मुहुत्तस्स, बावट्ठिभागं च सत्तट्ठिहा छेत्ता चोइस चुणिया भागा सेसा' इति । ___ अथ तदानी मेव सूर्येण सह युक्तस्य पुनर्वसु नक्षत्रस्य मुहूर्तविभागं दर्शयति-यथातथा बासठिया एक भाग का सडसठिया बावन भाग (७७७।५-15) होते हैं । इनको सातसो इकहत्तर ७७१, मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग से अभिजित से लेकर पूर्वाषाढा पर्यन्त के नक्षत्रों को शोधित करे (७७७ )(७७१।३।)=(५ )=(३९॥६) होते हैं । अब चतुर्थ चांद्रसंवत्सर के समासि समय में चंद्रयुक्त उत्तराषाढा नक्षत्र का उनचालीस मुहूर्त तथा एक मुहूर्त का बासठिया चालीसभाग तथा बासठिया एक भाग का सडसठिया चौदह भाग शेष रहता है। मूल में कहा भी है-(उत्तराणं आसाढाणं ओणचालीसं मुहुत्ता चत्तालीसं च बासहिभागा मुहत्तस्स बावट्ठिभागं च सत्तहिहा छेत्ता चोद्दस चुणियाभागा सेसा) __ अब उस समय सूर्य के साथ रहा हुवा पुनर्वसु नक्षत्र का मुहूर्त विभाग मेसे। सित्ते२ मा तथा सठिया मे मायना ससठिया मावन मारा (७७७६५। ૩) થાય છે. આને સાતસે એકોતેર ૭૭૧ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચોવીસ ભાગ ૨ તથા બાસહિયા એક ભાગના સડસડિયા બાસઠ ભાગથી અભિજીતથી લઈને पूर्वाषाढ! ५-तन! नक्षत्राने शापित ४२१। (७७७१३०५।- (७७१।१४६६)=(11) થાય છે. (
૩ ૧) હવે ચોથા ચાંદ્ર સંવત્સરના સમાપ્તિ સમયમાં ચંદ્ર યુક્ત ઉત્તરષાઢા નક્ષત્રના ઓગણચાલીસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા ચાલીસ ભાગ તથા यासाठय! ४ भागना ससाया यो मा शेष २९ छे. भूसमा युं ५५ छ-(उत्तराणं आसाढाणं ओणचत्तालीसं मुहुत्ता चत्तालीसं च बासद्विभागा मुहुत्तस्स बासद्विभागं च सत्तद्विहा छेत्ता चोदस चुणियाभागा सेसा) ।
હવે તે સમયે સૂર્યની સાથે રહેલ પુનર્વસુ નક્ષત્રના મુહૂર્ત વિભાગના સંબંધમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨