Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ७२ द्वादश प्राभृतम्
३९३
अभिवर्द्धितः - अभिवर्द्धिताख्यः संवत्सरश्चेति विभिन्न परिभाषाभिः परिभाषिताः विभिन्न - नामधेयाः पञ्च संख्यकाः पञ्चनामधेयाश्च प्रज्ञप्ताः - प्रतिपादिता वर्त्तन्ते । एतेषां पञ्चानामपि संवत्सराणां स्वरूपं परिभाषाश्च प्रागेोपवर्णिताः सन्ति, किमत्र पुनर्लेखप्रया सेन पिष्टपेपणेन चेति ॥ अथ पुनर्गोतमः प्रश्नयति - ' ता एएसि णं पंचण्हं संवच्छरणं पढमस्स णक्खत्तसंवच्छरस्स णक्खत्तमासे तीसइ मुहुत्तेणं तीसह मुहुत्तेणं अहोरत्तणं मिज्जमाणे hare राईदियग्गेणं आहिए ति वजा ?' तावद् एतेषां पञ्चानां संवत्सराणां प्रथमस्य नाक्षत्रसंवत्सरस्य नाक्षत्रमासः त्रिंशन्मुहूर्तेन त्रिंशन्मुहूर्तेन अहोरात्रेण मीयमानः कियता रात्रिदिवाग्रेण आख्यात इति वदेत् ? || - तावदिति प्राग्वत् एतेषां पूर्वोदितानां पञ्चानां - ऋतुसंवत्सर आदित्यसंवत्सर एवं अभिवर्द्धितसंवत्सर, इसप्रकार भिन्न परिभाषा से कहा हुवा विभिन्न नामवाले पांच प्रकार के नाम वाले संवत्सर प्रतिपादित किये हैं । ये पांचों संवत्सरों के स्वरूप एवं परिभाषा पहले हि वर्णित किया है, अतः पुनः पिष्टपेषण अनुपयोगी होने से फिर से उसको निर्दिष्ट नहीं करते हैं ।
1
अब फिर से श्रीगौतमस्वामी प्रश्न करते हैं (ता एएसि णं पंचन्हं संवच्छरा णं पढमस्स णक्खत्तसंवच्छरस्स नक्खत्तमासे तीसहमुहुत्ते णं तीसइमुहुत्तेणं अहोरत्तणं मिजमाणे केवइए राईदियग्गेणं आहिएत्ति वएजा) ये पूर्व कथित पांच नाक्षत्रादि संवत्सरों में पहला नाक्षत्रसंवत्सर अर्थात् एक नक्षत्र के उदय से दूसरा नक्षत्र का उदय पर्यन्त का माने साठ घटिका पर्यन्त का काल से मीयमान नक्षत्र संबंधी नाक्षत्र या नक्षत्र संवत्सर कहा जाता है । उस नाक्षत्र संवत्सर का जो नाक्षत्रमास होता है वह तीस मुहूर्त प्रमाणवाले अहोरात्र से (मिजमाणे ) गिनती करे तो कितने रात्रिदिन परिमाण वाला
છે, તેથી ઉપચારથી તેના નામે આ પ્રમાણે છે. (૧) નક્ષત્ર સ ંવત્સર, (૨) ચાંદ્ર સંવત્સર (3) ऋतु संवत्सर (४) साहित्य संवत्सर अने (५) अभिवर्धित संवत्सर या रीते भिन्न પરીભાષાથી કહેલ જુદા જુદા નામવાળા પાંચ પ્રકારના અને પાંચ નામવાળા સંવત્સર પ્રતિપાદિત કરેલ છે, એ પાંચે સ ંવત્સરાનું સ્વરૂપ અને પરિભાષા પહેલાંજ વર્ણિત કરેલ છે. તેથી પુન:પિષ્ટપેષણુ નિરૂપયેગી હેાવાથી તે કહેતા નથી.
इरीथी श्रीगौतमस्वामी प्रश्न पूछे छे - ( ता एएसि णं पंचहं संवच्छराणं पढमस्स णक्खत्त संवच्छरस्स णक्खत्तमासे तीसइमुहुत्तेणं तीसइमुहुत्तेणं अहोरत्तेणं मिज्जमाने केवइए राईदियग्गेणं आहियत्ति वएज्जा) मा पडेलांडे यांय नक्षत्राहि संवत्सरोमां पडेसु नक्षत्र संवत्सर અર્થાત્ એક નક્ષત્રના ઉદયથી બીજા નક્ષત્રના ઉદય પન્તના એટલેકે સાઠ ઘડિ પન્તના કાળથી મીયમાન નક્ષત્ર સંબંધી નાક્ષત્ર યા નક્ષત્રસ વત્સર કહેવાય છે. એ નક્ષત્રસ વત્સરના જે નક્ષત્ર भास होय छे. ते त्रीस मुहूर्त प्रभाणुवाणा महोरात्रथी (मिज्जमाणे) गएथुत्री श्वामां आवे
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨