Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९४
सूर्यप्रज्ञप्तिसूत्रे नाक्षत्रादि पञ्चसंख्यकानां संवत्सराणां मध्ये प्रथमस्य-आद्यस्य नाक्षत्रसंवत्सरस्य-नक्षत्रोदयान्नक्षत्रोदयं यावदिति षष्टिघटिकात्मककालेन मीयमानो नक्षत्रसम्बन्धिनो नाक्षत्रः नक्षत्रो वा संवत्सरस्तस्य नाक्षत्रसंवत्सरस्य यो नाक्षत्रो मासः स च त्रिंशत् त्रिंशन्मुहूर्तप्रमाणेन अहोरात्रेण-दिनरात्रिप्रमाणेन मानेन 'मिजमाणे मीयमान:-गण्यमानः सन् कियता-कति संख्यकेन रात्रिन्दिवाण-रात्रिन्दिवपरिमाणेन आख्यातः-प्रतिपादित इति वदेत-कथय भगवन् इति गौतमस्य प्रश्नस्ततो भगवानाह-'ता सत्तावीसं राइंदियाइं इक्कवीसं च सत्तद्विभागा राइंदियस्स राइंदियग्गेणं आहिएत्ति वएजा' तावत सप्तविंशतिः रात्रिन्दिवानि एकविंशतिश्च सप्तपष्टिभागाः रात्रिन्दिवस्य रात्रिन्दिवाण आख्यात इति वदेत ।तावदिति प्रागवत् रात्रिन्दिवप्रमाणं कथयति । सप्तविंशतिः-२७ रात्रिन्दिवानि-अहोरात्राः, एकस्य च रात्रिन्दिवस्यैकविंशतिः सप्तपष्टिभागाः, एवंभूतेन रात्रिन्दिवाग्रेण-सावयव रात्रिन्दिवप्रमाणेन एको नाक्षत्रमास आख्यात इति वदेत्-प्रतिपादित इति वदेत्-कथयेत् स्वशिष्येभ्य एवं प्रतिपादयेदित्यथः ॥-अत्राङ्कोत्पादनक्रिया यथा-युगे हि नाक्षत्रमासाः सप्तपष्टिमिता भवन्तीति पूर्वमेव भाविताः । तथा चैकस्मिन् युगे अहोरात्रप्रमाणं च अष्टादशशतानि त्रिंशदधिकानि-१८३० तेनेदं भाज्यं विधाय सप्तपष्टिश्च हरं प्रकल्प्य भागक्रिया प्रतिपादित किया है ? सो हे भगवन आप कहिये । इस प्रकार से श्री गौतमस्वामी के प्रश्न को सुनकर उसके उत्तर में श्रीभगवान् कहते हैं-(ता सत्तावीस राइंदियाई, इक्कतीसं च सत्तट्ठिभागा राइंदियस्स राइंदियग्गेणं आहिएत्ति वएन्जा) श्रीभगवान् रात्रिदिवस का प्रमाण कहते हैं-सत्ताईस २७ अहोरात्र तथा एक अहोरात्र का सडसठिया इक्कीस भाग इसप्रकार के सावयव रात्रि दिवस के प्रमाण से एक नाक्षत्र मास प्रतिपादित किया है, ऐसा स्वशिष्यों को उपदेश करें। यहां पर अंकोत्पादन प्रक्रिया इसप्रकार से है-एक युगमें नाक्षत्र मास सरसठ होते हैं, यह पहले ही कह दिया है। तथा एकयुग में अहोरात्र प्रमाण अठारह सो तीस १८३० होते हैं। अतः इसको भाज्य करके सडતે કેટલા અહોરાત્ર પરિમાણવાળા પ્રતિપાદિત કરેલ છે? તે હે ભગવન આપ કહો, આ प्रमाणे श्रीगीतभस्वामीना प्रश्नने सामान तेन। उत्तरमा श्रीमान् ४९ छ (ता सत्तावीस राइंदियाइं एकतीस च सत्तद्विभागा राइंदियस्स राइंदियग्गेणं आहिएत्ति वएज्जा) श्रीमान् રાત્રિ દિવસના પરિમાણ વિષે કહે છે કે સત્યાવીસ ૨૭ અહોરાત્ર તથા એક અહેરાત્રના સડસઠિયા એકવીસ ભાગ આ રીતે સાવયવ રાત દિવસના પ્રમાણુથી એક નક્ષત્ર માસ પ્રતિપાદિત કરેલ છે તેમ શિષ્યને ઉપદેશ કરે, અહી અંકોત્પાદક ગણિત પ્રક્રિયા આ પ્રમાણે છે. એક યુગમાં નક્ષત્ર માસ સડસઠ થાય છે. એ પહેલાં જ કહેલ છે. તથા એક યુગમાં અહોરાત્રનું પ્રમાણ અઢારસોતસ ૧૮૩૦, થાય છે. તેથી તેને ભાજ્ય કરીને સડસઠને હર સ્થાનમાં રાખીને ભાગ ક્રિયા કરવી અને અનુપાત આ રીતે થાય છે. જે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2