Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादश प्राभृतम्
३७७
१९५
ER
विंशत्या द्वापष्टिभागैः । एकस्य च द्वाषष्टिभागस्य पट्षष्ट्या सप्तषष्टिभाग:- । क्रमेण (७७४ । । एभिर्भागैः अभिजिदादीनि पूर्वाषाढापर्यन्तानि नक्षत्राणि परिशोधनीयानि - (८०४ | ।)=(७७४।।) - ३० ।। स्थिताः पश्चात् त्रिंशन्मुहूर्त्ताः, एकस्य च मुहूर्त्तस्य अष्टचत्वारिंशद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य चत्वा - रिंशत् सप्तषष्टिभागा इति तत उत्तराषाढा नक्षत्रस्य द्वयर्द्धक्षेत्रत्वात् तन्मानं पञ्चचत्वारिंशन्मुहूर्त्ताः, अतस्तेभ्यः परिशोधनेन शेषास्तिष्ठन्ति - ४५ - (३१ ।। =(१३।। अत आगतं तृतीयस्याभिवर्द्धिताख्यसंवत्सरस्य पर्यवसानसमये चन्द्रयुक्तस्योत्तराषाढा नक्षत्रस्य त्रयोदश मुहूर्त्ताः एकस्य च मुहूर्त्तस्य त्रयोदश द्वाषष्टिभागाः । एकस्य च द्वाषष्टिभागस्य सप्तविंशतिः सप्तषष्टिभागाः - १३ । । शेषास्तिष्ठन्तीति समुत्पद्यन्ते । उक्तं च मूले 'उत्तराणं आसाढाणं तेरस मुहत्ता तेरस य बावट्टिभागा मुहुत्तस्स बावद्विभागं च सत्त(८०४||) इनमें से सातमो चुमोतेर ७७४ मुहूर्त तथा एक मुहूर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग क्रमसे (७७४।२) इन भागों से अभिजिदादि पूर्वाषाढा पर्यन्त के नक्षत्रों को शोधित करें (८२४|| ) - (७७४ ।)-३०६८।पश्चात् तीस मुहूर्त तथा एक मुहूर्त का वासठिया अडतालीस भाग तथा बासठिया एक भाग का सडसठिया चालीस भाग रह जाते हैं। उत्तराषाढा नक्षत्र द्वयर्धक्षेत्रव्यापी होने से उनका मान पैंतालीस मुहूर्त होता है । अतः उसका शोधन करने से इसप्रकार होता है ४५ - ( ३१|| ) ( १३ ) इसप्रकार तीसरा अभिवर्द्धत संवत्सर का समाप्ति काल में चंद्र के योग युक्त उत्तराषाढा नक्षत्र का तेरह मुहूर्त तथा एक मुहूर्त का बासठिया तेरह भाग तथा बासठिया एक भाग का सहसठिया सताईस भाग - १३ | ३ |) शेष रहता है। मूल में कहा भी है- (उत्तराणं असादाणं तेरस मुहुत्ता तेरस य बावट्टिभागा मुहुत्तस्स આમાંથી ૭૭૪ સાતસે ચુ ંમાત્તેર મુહૂત તથા એક મુહૂર્તીના ખાસયિા ચાવીસ ભાગ તથા ખાડિયા એક ભાગના સડસિયા છાસઠ ભાગ ૐ ક્રમથી ન્યાસ (૭૭૪ રૃě૬) આ ભાગેથી अलिलतथी सर्धने पूर्वाषाढा पर्यन्तना नक्षत्रोने शोधित ४२वा (८०४/- (७७४।२।१र्ड) ૩૦ના) પશ્ચાત્ ત્રીસ મુહૂત તથા એક મુહૂર્તના ખાસિયા અડતાલી ભાગ શેષ રહે છે. ઉત્તરાષાઢા નક્ષત્ર ઢય ક્ષેત્ર વ્યાપી હાવાથી તેનુ માન પિસ્તાલીસ મુહૂત થાય છે. तेथी तेनु शोधन अश्वाथी आ रीते थाय छे. ४५ - ( १ ) = (१३३) आ रीते ત્રીજા અભિવધિત સંવત્સરના સમાપ્તિ સમયમાં ચંદ્રના યેયુક્ત ઉત્તરાષાઢા નક્ષત્રના તેર મુહૂર્ત તથા એક મુહૂર્તના ખાસિયા તેર ભાગ તથા બાસિયા એક ભાગના સડसठिया सत्यावीस लाग = (13) शेष रहे छे. भूणभां
४०
पशु छे. (उत्तराणं आसाढाणं
तेरस मुहुत्ता तेरस य बापट्टिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता सत्तावीमं
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨
२७