Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादशप्राभृतम्
__ ३५९ 'उत्तराणं आसाढाणं तेरसमुहत्ता नेरस य वावहिभागा मुहुत्तस्स बावट्ठिभागं च सत्तट्ठिहा छेत्ता सत्तावीसं चुणिया भागा सेसा' उत्तराणामाषाढानां त्रयोदशमुहर्तात्रयोदश च द्वाषष्टि भागा मुहूर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छित्वा सप्तविंशतिश्चूर्णिका भागाः शेषाः ॥ तृतीयस्याभिवद्धितसम्वत्सरस्य पर्यवसानसमये चन्द्रयुक्तस्योत्तराषाढानक्षत्रस्य त्रयोदशमुहूर्ताः, एकस्य च मुहत्तस्य त्रयोदश द्वाषष्टिभागाः, एकस्य च द्वापष्टिभागस्य सप्तविंशति' सप्तपष्टिभागा व्यतीता भवन्ति, अवशिष्टाश्चर्णिकाभागाः शेषास्तिष्ठन्तीति ।। अथात्रैव सूर्यनक्षत्रयोगं पृच्छति-'तं समयं च णं सूरे केणं णक्खत्ते णं जोएइ ?' तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? ॥ तस्मिन् समये-तृतीयस्याभिवद्धितसंवत्सरस्य पर्यवसानकाले सूर्यः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह योगमधिगच्छतीति गौतमस्य प्रश्नानन्तरं भगवानाह-'ता पुणव्वसुणा' तावत् पुनर्वसुना ।।-तृतीयसंवत्सरस्य पर्यवसानकाले सूर्यः पुनर्वसुनक्षत्रेण सह युक्तो भवतीति ।। ___ अथास्यैव मुहूर्त्तस्य परिमाणं विवृगोति-'पुणव्यमुस्स दो मुहुत्ता छप्पणं वावविभागा (उत्तराणं आसाढाणं तेरसहुत्ता तेरस य वावट्ठिभागा मुहत्तस्स यावहिभागं च सत्तद्विहा छेत्ता सत्तावीसं चुणियाभागा सेसा) तीसरा अभिवद्धितसंवत्सर का समाप्तिकाल में चंद्र से युक्त उत्तराषाढा नक्षत्रका तेरह मुहूर्त तथा एक मुहूर्त का बासठिया तेरहभाग तथा बासठिया एक भाग का सडसठिया सताईस भाग बीतजाता है एवं अवशिष्ट चूणिका भाग शेष रहता है । अब इस प्रारम्भ समाप्ति काल में सूर्य नक्षत्रयोग के विषय में श्रीगौतमस्वामी प्रश्न करते हैं-(तं समयं च णं सूरे केणं णक्खतेणं जोएइ) तीसरा अभिवतिसंवत्सर का समाप्ति काल में सूर्य कौन नक्षत्र के साथ योगयुक्त होकर रहता है। इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकरके उत्तर में श्रीभगवान् कहते हैं-(ता पुण्णव्वसुणा) तीसरे संवत्सर के समाप्ति काल में सूर्य पुनर्वसु नक्षत्र के साथ योग वाला होता है । अब इसका मुहूर्त परिमाण मुहुत्तस्स बावट्ठिभागं च सद्विहा छेत्ता सत्तावीसं चुणियाभागा सेसा) श्री मनिवाधित સંવત્સરના સમાપ્તિ સમયમાં ચંદ્રથી યુક્ત ઉત્તરાષાઢા નક્ષત્રના તેર મુહૂત તથા એક મુહૂર્તના બાસઠિયા તેર ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા સત્યાવીસ ભાગ વીતી જાય અને બાકીને ચૂર્ણિકા ભાગ શેષ રહે છે.
હવે આ પ્રારંભ અને સમાપ્તિ કાળમાં સૂર્ય નક્ષત્ર અને સંબંધમાં શ્રીગૌતમस्वामी प्रश्न पूछे छ-(तं समयं च णं सूरे केणं णखत्तेणं जोएइ) श्री मलिपधित सव. ન્સરના સમાપ્તિ કાળમાં સૂર્ય કયા નક્ષત્રની સાથે ગયુક્ત થઈને રહે છે? આ રીતે श्रीगीतभस्वामीना प्रभने सामणीने तेना उत्तरमा श्रीमावान डे छे-(ता पुणव्वसुण्णा) ત્રીજા સંવત્સરના સમાપ્તિ સમયમાં સૂર્ય પુનર્વસુ નક્ષત્રની સાથે વેગ યુક્ત હોય છે. હવે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્રઃ ૨