Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादशप्राभृतम् युनक्ति ?-तस्मिन् समये-चतुर्थचान्द्रसम्वत्सरस्य पर्यवसानसमये 'ण' इति वाक्यालङ्कारे चन्द्रः केन नक्षत्रण युक्ति-केन नक्षत्रेण सह युक्तो भवति ? ॥ इत्येवं गौतमस्य जिज्ञासां श्रुत्वा भगवानाह-'ता उत्तराहि आसाढाहि' तावदुत्तराभिरापाढाभिः ॥तावदिति पूर्ववत उत्तराषाढानक्षत्रस्य पञ्चतारकत्वाद् बहुवचनम् । तेन चतुर्थस्य चान्द्रसंवत्सरस्य पर्यवसानकाले चन्द्र उत्तराषाढा नक्षत्रेण युक्तो भवतीति सामान्यमुत्तरं दत्वापि तस्यैव उत्तरापाढा नक्षत्रस्य पुनः सविशेष सूक्ष्मातिसूक्ष्मरूपं मुहर्तादि विभागं विवृणोति स्वयमेव भगवान्-'उत्तराणं आसाढाणं चत्तालीसं मुहुत्ता चत्तालीसं च बावद्विभागा मुहत्तस्स, बावद्विभागं च सत्तद्विहा छेत्ता चउसट्ठी चुणिया भागा सेसा' उत्तराणामाषाहानां चतुश्चत्वारिंशन्मुहूर्ताः चतुश्चत्वारिंशञ्च द्वापष्टिभागा मुहूर्तस्य द्वापष्टिभागं च सप्तपष्टिधा छित्वा चतुःषष्टिश्चूर्णिकामागाः शेषाः ॥-चतुर्थस्य चान्द्रसंवत्सरस्य पर्यवसानसमये चन्द्रयुक्तोत्तरापाढानक्षत्रस्य चतुश्चत्वारिंशन्मुहूर्ताः, एकस्य च मुहूर्तस्य चतुश्चत्वारिंशद् द्वापष्टिमागाः, एकस्य च द्वापष्टिभागस्य चतुःपष्टिः सप्तपष्टिभागाः-४४।। त्तेणं जोएइ) चौथे चांद्र संवत्सरके अन्तिम समयमें चंद्र कौनसे नक्षत्र के साथ योग करता है ? इस प्रकार श्रीगौतमस्वामी के प्रश्न को सुनकर उत्तर में श्री भगवान कहते हैं-(ता उत्तराहिं आसाढाहिं) उत्तराषाढा नक्षत्र पांच तारावाला होने से बहुवचन कहा है। चौथे चांद्रसंवत्सर के समासि काल में चंद्र उत्तराषाढा नक्षत्रसे युक्त रहता है, इस प्रकार सामान्य रूप से उत्तरदेकर उसी उत्तराषाढा नक्षत्र का सविशेष सूक्ष्मातिसूक्ष्म रूप मुहूर्तादि विभाग का श्री भगवान् विवरण करते हैं-(उत्तराणं आसाढाणं चत्तालीसं मुहत्ता चत्तालीसं च बासहिभागा मुहत्तस्स बावटिभागं च सत्तट्टिहा छेत्ता चउसट्टी चुणिया भागा सेसा) चौथा चांद्र संवत्सर का अन्तिम समय में चंद्र के साथ रहा हुवा उत्तराषाढा नक्षत्र का चुमालीस मुहूर्त तथा एक मुहूर्त को बासठिया चुमालीस भाग तथा बासठिया एक भाग का सडसठिया चौसठ भाग-४४ चंदे के णं णखत्ते णं जोएइ) याथा यांद्र संवत्सना मतना समयमा यद्र या नक्षत्रनी સાથે એગ કરે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નને સાંભળીને ઉત્તરમાં શ્રી ભાગपान्छे -(ता उत्तराहिं आसाढाहि) उत्तराषाढा नक्षत्र पाय ताशवाण डोपाधी બહુવચન કહેલ છે. ચેથા ચાંદ્રસંવત્સરના સમાપ્તિકાળમાં ચંદ્ર ઉત્તરાષાઢા નક્ષત્રની સાથે એગ કરીને રહે છે, આ પ્રમાણે સામાન્ય રીતે ઉત્તર આપીને એજ ઉત્તરાષાઢા નક્ષત્રના સવિશેષ સૂકમતિ સૂક્ષ્મ રૂપ મુહૂર્તાદિ વિભાગનું શ્રી ભગવાન વિચારણા કરે છે. (उत्तराणं आसाढाणं च तालीसं मुहुत्ता चत्तालीसं च बावढिमागा मुहुत्तस्स ब बदिमागं च लत्तदिहा छेत्ता चउसद्वि चुणियाभागा से सा) याथा यांद्र संवत्स२॥ सतना समयमा यनी साथे રહેલ ઉત્તરાષાઢા નક્ષત્રના ચુંમાલીસ મુહૂર્ત તથા એક મુહૂર્તન બાસઠિયા ચુંમાલીસ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2