Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ एकादशप्राभृतम्
३६७ यः खलु प्रथमस्य चान्द्रसंवत्सरस्यादिः स्यात् स एवान्यूनाधिकरूपः कालः पञ्चमस्याभिवर्द्धिताख्यस्य संवत्सरस्य पर्यवसानकालो भवेत् । अनन्तरपश्चात्कृतः समयः-अव्यवहित पूर्वक्षणे धृतः सम्यः स्यादिति ||-अथात्रैव चान्द्रनक्षत्रयोगं पृच्छति-'तं समयं च णं चंदे केणं णक्खत्तेणं जोएइ ?' तस्मिन् समये च खलु चन्द्रः केन नक्षत्रणं युनक्ति ? ॥-तस्मिन् समये-पञ्चमस्याभिवर्द्धिताख्यस्य सम्बत्सरस्य पर्यवसानकाले, चेति पादपूरणे, खल्वितिवाक्यालङ्कारे, चन्द्रः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह युक्तो भवति ? ॥ ततो भगरानाह-'ता उत्तराहिं आसाढाहि' तावदुत्तराभिराषाढाभिः ॥-तावदिति पूर्ववत् उत्तराषाढा नक्षत्रस्य पञ्चतारकत्वाद् बहुवचनम् । तेन पश्चमस्याभिवतिसंवत्सरस्य पर्यवसानकाले चन्द्र उत्तराषाढा नक्षत्रेण युक्तो भवति ॥-अथास्यैव नक्षत्रस्य मुहूर्त विभागं विस्फोटयति'उत्तराणं आसाहाणं चरिमसमए' उत्तराणामापाढानां चरमसमयः ॥-पश्चमस्याभिवद्धितस्य संवत्सरस्य पर्यवसानकाले चन्द्रयुक्तस्योत्तराषाढा नक्षत्रस्यान्तिमो भागस्तिष्ठेदिति भगसंवत्सर का प्रारम्भ काल होता है वही काल न्यूनाधिक पने सिवाय पांचवें अभिवद्धित संवत्सर का समाप्ति काल होता है । अनन्तर पश्चात् कृत समय अर्थात् अव्यवहित पूर्वक्षण युक्त समय होता है।
अब यहाँ पर चांद्र नक्षत्र योग के विषय में श्री गौतमस्वामी प्रश्न करते हैं-(तं समयं च णं चंदे के णं णवत्ते णं जोएइ) पांचवें अभिवद्धित संवत्सर का समाप्ति काल में चंद्र किस नक्षत्र के साथ योग करता है ? इस प्रश्न के उत्तर में श्री भगवान् कहते हैं-(ता उत्तराहिं आसाढाहि) उत्तराषाढा नक्षत्र पांच तारावाला होने से यहां बहुवचन कहे हैं । पांचवें अभिवद्धि तसंवत्सर के समासिकार में चंद्र उत्तराषाढा नक्षत्र के साथ योग युक्त होता है । अब इस उत्तराषाढा नक्षत्र का मुहत विभाग स्पष्ट करते हैं-(उत्तराणं आसाढाणं चरित्रसमए) पांचा अभिवद्धित संवत्सर की समाप्ति काल में चंद्र योग युक्त उत्तराषाढा नक्षत्र का अन्तिम समय होता है। कारण युग की समाप्ति ન્યૂનાધિકપણ રહિત પાંચમા અભિવતિ સંવત્સરને સમાપ્તિકાળ હોય છે. અનંતર પશ્ચાત્ કૃત સમય અર્થાત્ અવ્યવહિત પૂર્વ ક્ષણ યુક્ત સમય હોય છે.
हवे २४ी यांद्र an 21ना समयमा श्री गौतमाभी प्रश्न पूछे छ-(तं समय च णं चंदे के णं णक्खत्तेणं जोगइ) पायमा अभिवधित सवत्स२न! समाप्तिम य ४या नक्षत्रन साथै यो युद्धत डाय छ ? २॥ प्रश्न उत्तरमा श्री पान् ४ -(ता उत्तराहिं आसाढाहिं) उत्तराषाढा नक्षत्र पाय ताशवाणु पाथी मी मक्यन डेस छे, पायमा અભિવધિત સંવત્સરના સમાપ્તિ સમયમાં ચંદ્ર ઉત્તરાષાઢા નક્ષત્રની સાથે ગયુક્ત હોય छ. वे 24. उत्तराषाढा नक्षत्रने भुत विमा २५७८ ४२ छ.-(उत्तराणं आसाढणं चरिम समए) पांयमा अनिधि त संवत्सरना समामि मा य योगयुत उत्तराषाढा नक्षत्रना
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨