Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३५४
सूर्यप्रशप्तिसूत्रे चान्द्रसंवत्सरपरिसमाप्तिकाले चन्द्रः केन नक्षत्रेण युनक्ति ?-केन नक्षत्रेण सह युक्तो भवतीति गौतमवचनानन्तरं भगवानाह-'ता पुव्याहिं आसाढाहिं तावत् पूर्वाभिरापाढाभिः-तावदिति प्राग्वत् पूर्वापाढानक्षत्रस्य त्रितारकत्वाद् बहुवचनम् , तेन द्वितीयचान्द्रसंवत्सरपरिसमाप्त्यवसरे चन्द्रः पूर्वापाढानक्षत्रेण सा युक्तो भवति ॥-अथास्यैव मुहूर्तविजागं करोति-'ता पुवाणं आसाढाणं, सत्तमुहुत्ता तेवण्णं च बावद्विभागा मुहुत्तस्स बावटिभागं च सत्तद्विहा छेत्ता इगतालीसं चुण्णिया भागा सेसा' तावत् पूर्वाणामाषाढानां सप्तमुहर्ताः त्रिपञ्चाशच्च द्वाषष्टिभागा मुहूर्तस्य द्वाषष्टिभागं च सप्तपष्टिधा छित्वा एकचत्वारिंशच्चूर्णिका भागाः शेषाः ।।-द्वितीयचान्द्रसंवत्सरपरिसमाप्तिकाले चन्द्रयुक्तस्य पूर्वापाढा नक्षत्रस्य सप्तमुहर्ताः एकस्य च मुहूर्तस्य त्रिपञ्चाशद् द्वापष्टिभागाः- एकं च द्वापष्टिभागं सप्तपष्टिधा छित्वा तस्य चैकचत्वारिंशद्-१३-४ चूर्णिकाभागाः शेषाः । अर्थात् तस्मिन् समये पूर्वाषाढा नक्षमें चंद्र कौन से नक्षत्र के साथ योग युक्त रहता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न के उत्तर में श्री भगवान् कहते हैं-(ता पुवाहिं आसाढाहिं) यहां पर पूर्वाषाढा नक्षत्र तीन तारावाला होने से बहुवचन से कहा है। दूसरे चांद्र संवत्सर के समासिकाल में चन्द्र पूर्वाषाढा नक्षत्र के साथ योगवाला होता है। अब इसका मुहर्त विभाग पूर्वक कहते हैं-(ता पुत्वाणं आसाढाणं सत्त मुहत्ता तेवणं च बावट्ठिभागा मुहुत्तस्स बावहिभागं च सत्तहिहा छेत्ता इगतालीसं चुणिया भागा सेसा) दूसरा चांद्र संवत्सर के समाप्तिकाल में चन्द्र के साथ रहा हुवा पूर्वाषाढा नक्षत्र का सात मुहर्त तथा एक मुहूर्त का बासठिया त्रिपन भाग तथा बासठिया एक भाग का सडसठ भाग करके उसका इकतालीस चूर्णिकाभाग अर्थात् बासठिया एक भाग का सडसठिया इकतालीस भाग - शेष रहे अर्थात् जिस समय पूर्वाषाढा नक्षत्र का ७ । चणं चदे के णं णक्खत्ते णं जोएइ) मी यांद्र संवत्सना समाप्ति समयमा यद्र या નક્ષત્રની સાથે વેગ યુક્ત રહે છે? આ પ્રમાણે શ્રી ગૌતમસ્વામીના પ્રશ્નના ઉત્તરમાં श्री भगवान् छ-(ता पुव्वाहिं आसाढाहि) मही पूर्वाषाढा नक्षत्र तारापाणु હોવાથી બહુવચનને પ્રયોગ કરેલ છે. બીજા ચંદ્ર સંવત્સરની સમાપ્તિ કાળમાં ચંદ્ર પૂર્વ પાઢા નક્ષત્રની સાથે વેગ યુક્ત હોય છે.
वे तेना भुत (पमा पूर्व ४थन ४२वामां आवे छे-(ता पुवाणं आसाढाणं सत्तमुहुत्ता तेवण्णं च बावट्ठिभागा मुहुत्तस्स बावविभागं च सत्तद्विहा छेत्ता इतालींसं चुणिया भागा सेसा) मीM यांद्र वत्सना समातिमा द्रनी साथै २ पूर्वाषाढा नक्षत्रना સાત મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ત્રેપન ભાગ રૂ તથા બાસઠિયા એક ભાગના સડસડિયા ભાગ કરીને તેના એકતાલીસ ચૂર્ણિકા ભાગ અર્થાત્ બાસઠિયા એક ભાગના સડસઠિયા એકતાલીસ ભાગ ૪ શેષ રહે અર્થાત્ જે સમયે પૂર્વાષાઢા નક્ષત્રના ૭
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨