Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ७१ दशमप्राभृतस्य द्वाविंशतितमंमाभृतमाभृतम् ३४१ इति ब्रवीमि, इति एतद अनन्तरोक्तं विभागं भगवदुपदेशेन ब्रवीमि इत्येवं ग्रन्थकारवचन मेतत् ॥ यद्वा भगवद्वचनमेतत् शिष्याणां-प्रत्ययदाढर्योत्पादनार्थ यथा अनन्तरोक्तमिदं वचनमहं ब्रवीमि अतः सर्वमेतत् सत्यमिति प्रत्येतव्यमिति ॥ सू० ७० ॥ इतिश्री विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पश्चदशभाषाकलित-ललितकलापालापकप्रविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक-वादिमानमर्दक-श्री-शाहू छत्रपतिकोल्हापुरराजप्रदत्त-'जैनशास्त्राचार्य-पदविभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारी जैनाचार्य जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितायां
श्री सूर्यप्रज्ञप्तिसूत्रस्य सूर्यज्ञप्तिप्रकाशिकाख्यायां व्याख्यायां द्वाविंशतितम प्राभृतप्राभृतेन सहितं दशमं प्राभृतं समाप्तम् ॥२२-१०॥ लाख अठाणवे हजार विभाग करके कहा है (त्ति बेमि) इस प्रकार अर्थात् यह पूर्वोक्त प्रकार का विभाग को भगवान् श्री के उपदेशानुसार कहता हूं। यह ग्रन्धकार का वचन है, अथवा यह भगवान् का वचन शिष्यों के प्रति कहा है, विशेष प्रतीति को दृढ करने के लिये यह पूर्वोक्त वचन में कहता हूं अतः यह सर्वथा सत्य है ऐसा विश्वास करें ।। सू० ७०॥
श्रीजैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री घासीलालजी महाराज
विरचित सूर्यप्रज्ञप्ति सूत्रकी सूर्यज्ञप्तिप्रकाशिका टीका में
बाईस प्राभृतप्राभृत सहित दसवां प्राभृत समाप्त ॥२२-१०॥ થિત પ્રકારના વિભાગને શ્રીભગવાનના ઉપદેશ અનુસાર કહું છું આ પ્રમાણે આ ગ્રન્થકારનું વચન છે. અથવા આ શિષ્યના પ્રત્યે શ્રીભગવાનનું વચન છે. વિશેષ પ્રતીતિને દૃઢ કરવા માટે આ પૂર્વોકત વચન કહું છું તેથી તે સર્વથા સત્ય છે. તેમ વિશ્વાસ કરે સૂ.૭૦ શ્રી જૈનાચાર્ય–જૈનધર્મદિવાકર-પૂજ્યશ્રી ઘાસીલાલજી મહારાજે રચેલ સૂર્યપ્રજ્ઞપ્તિસૂત્રની સૂર્યજ્ઞપ્તિપ્રકાશિકા ટીકામાં બાવીસ પ્રાભૃતપ્રાભૂત સાથે દસમું પ્રાભૂત સમાસ પર૨-૧૦
श्री सुर्यप्रति सूत्र : २