Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३३४
सूर्यप्रज्ञप्तिसूत्रे काले सममण्डलमुक्तमिति शङ्कापनोदार्थमाह-'ता जया णं' इत्यादिना-'ता जया णं इमे चंदे गइसमावण्णे भवइ तया णं इयरेवि चंदे गइसमावणे भवइ' तावद् यदा खलु अयं चन्द्रो गति समापन्नो भवति तदा खलु इतरोऽपि चन्द्रो गति समापन्नो भवति ॥-तावत्-एकोन सप्ततिसूत्रे प्रतिपादितविषयश्रवणोद्भवशङ्कापरिहारं श्रूयतां तावत्, 'जया णं-यदा खलु यस्मिन् काले-यस्मिन् समये खलु-इति निश्चयेन अयं-पुरतो वर्तमान:-प्रत्यक्ष उपलभ्यमानो भरतक्षेत्र प्रकाशयन् विवक्षित श्चैकश्चन्द्रो विवक्षिते मण्डलप्रदेशे गच्छन् गतिसमापन्नो भवति-गतियुक्तो भवति तदा-तस्मिन्नेव काले-तस्मिन्नेव समये 'इयरे वि' इतरोऽपिअपरोऽपि-द्वितीयोऽपि चन्द्रः ऐवतक्षेत्र प्रकाशयन् विवक्षितो द्वितीयोऽपि चन्द्र स्तस्मिन्नेव विवक्षिते मण्डले 'गइसमावण्णए भवइ' गतिसमापनको भवति-गतियुक्तो भवति । 'जया णं इयरे वि चंदे गइ समावण्णए भवइ तया णं इमे वि चंदे गइसमावण्णए भवइ' यदा खलु इतरोऽपि चन्द्रो गति समापनको भवति तदा खलु अयमपि चन्द्रो गति समापनको होने से भिन्न ही होती है। उन सूर्य चंद्र का नक्षत्र के साथ योग भी भिन्न ही होता है, तो समकाल में सममंडल किस प्रकार से कहा है ? इस शंका को दूर करने के लिये कहते हैं (ता जया णं) इत्यादि ।
(ता जया णं इमे चंदे गइसमावण्णे भवइ तया णं इयरे वि चंदे गइसमावण्णे भवइ) उनसत्तरवें सूत्र में प्रतिपादित विषय के श्रवण से उत्पन्न हुई शंका का परिहार इस प्रकार से है सो सुनिये-(जया णं) जिस समय में यह प्रत्यक्ष से उपलभ्यमान भरतक्षेत्र को प्रकाशित करता हुवा विवक्षित एकचंद्र विवक्षित मंडल में गमन करता हुवा गति युक्त होता है, उस समय (इयरे वि) दूसरा चंद्र भी ऐरवतक्षेत्र को प्रकाशित करता हुवा उसी विवक्षित मंडल में (गइसमावण्णए भवइ) गतियुक्त होता है, (जया णं इयरे वि चंदे गइसमावणे भवइ तया णं इमे वि चंदे गइसमावण्णए भवइ) जिस समय में एवं जिस मंडलप्रदेश में अन्य अर्थात् ऐरवतक्षेत्र प्रकाशक चंद्र गतिवाला એ સૂર્ય ચંદ્રનો નક્ષત્ર સાથે લેગ પણ ભિન્ન હોય છે. તે સમફાળમાં સમમંડળ वी शत ४ छ १ मा ४ाने ६२ ४२१। भाटे ४ छ-(तो जया णं) त्या
(ता जया ण इमे चंदे गइसमावण्णे भवइ तया गं इयरे वि चंदे गइसमावण्णे भवइ) ઓગણ સિત્તેરમા સૂત્રમાં પ્રતિપાદન કરેલ વિષયના શ્રવણથી ઉત્પન્ન થયેલ શંકાનું નિવા २६१ मा प्रमाणे छ-ते सांगा (जया णं) 2 समये २मा प्रत्यक्षयी असल्य मान मरतક્ષેત્રને પ્રકાશિત કરતે વિવક્ષિત એક ચંદ્ર વિવણિત મંડળમાં ગમન કરીને ગતિયુક્ત थाय छे. ये सभये (इयरेवि) मीन द्रभा भैरवत क्षेत्रने प्रोशित परीने मे०८ विवक्षित भ'मा (गइसमावण्णए भवइ) अतियुक्त थाय छ, (जया णं इयरे वि चंदे गइ समावण्णे भवइ तया णं इमेवि चंदे गइसमावण्णए भवइ) समये भने म प्रदेशमा
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: