Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१२६
सूर्यप्रज्ञप्तिसूत्रे
सम्बत्सरः खलु अष्टाविंशतिविधः प्रज्ञप्तः तद्यथा - अभिजित् श्रवणं यावत् उत्तराषाढा । तावत्-तत्र सम्वत्सराणां भेदविचारे लक्षणप्रतिपादने च शनैश्वरः सम्वत्सरः शनैः - मन्दं मन्दं चरतीति शनैश्वरः - मन्दगतिः ग्रहेषु सर्वाल्पगति ग्रहस्तत् सम्बद्धः - तच्चारवशेन समुद्भूतः सम्वत्सरः शनैश्चरसम्वत्सरः कथ्यते स चाष्टाविंशति प्रकारकः खलु प्रज्ञप्तः - प्रतिपाfeat add । तद्यथा भेदान् कथयति- 'अभीई' अभिजित् - अभिजिन्नामा शनैश्वरः सम्वसर: - अभिन्निक्षत्रे यदारभ्य यावत्कालपर्यन्तं शनैश्वरस्तिष्टति तत् प्रमाणतुल्यकालस्य नाम खलु अभिजित् शनैश्वरः सम्वत्सरो नाम प्रथमभेद: । ततश्च यावत्कालपर्यन्तं श्रवणनक्षत्रेण सह शनैश्चरो योगं युनक्ति तावत्कालपर्यन्तस्य समयस्य नाम श्रवणशनैश्वर सम्वत्सरः खलु प्रोच्यते, स च श्रवणशनैश्वर सम्वत्सरोऽष्टाविंशतिभेदेषु द्वितीयो भेद इति । एवं यावच्छरणं अट्ठावीसविहे पण्णत्ते, तं जहा - अभीई सवणे जाव उत्तरासादा) संवत्सर विषयक भेदों की विचारणा में एवं लक्षणों के कथन में शनैश्वर संवत्सर अर्थात् जो मंद मंद गति से गमन करे वह शनैश्चर कहा जाता है, धीमे चाल वाले ग्रहों में सब से धीरि गति वाला जो ग्रह है उस से संबंधित अर्थात् उसकी चार माने गतिवशात् होने वाला जो संवत्सर वह शनैश्चर संवत्सर कहा जाता है- वह शनैश्चरसंवत्सर अठाईस प्रकार का प्रतिपादित किया है । वे भेद इस प्रकार कहा है - ( अभीई) अभिजित नामका शनैश्वर संवत्सर अर्थात् अभिजित् नक्षत्र में जब से आरंभ कर के जितने काल पर्यन्त शनैश्चर रहे उतने प्रमाण वाले काल का नाम अभिजित् शनैश्चरसंवत्सर है, यह शनैश्वरसंवत्सर का प्रथम भेद कहा है | १| तथा जितने काल पर्यन्त श्रवण नक्षत्र के साथ शनैश्वर योग युक्त रहता है, इतने काल पर्यन्त के समय का नाम श्रवण शनैश्चरसंवत्सर इस प्रकार कहा जाता है, यह श्रवणशनैश्चर संवत्सर अठाईस भेदों में दूसरा भेद होता है |२| इसी प्रकार यावत् उत्तरापण्णत्ते तं जहा - अभीई सवणे जाव उत्तरासाढा) संवत्सरो संबंधी लेहोनी विचारलामां અને લક્ષણાના કથનમાં શનૈશ્ચરસવત્સર અર્થાત્ જે મંદમંદ ગતિથી ચાલે તે શનૈશ્ચર કહેવાય છે. ધીમી ગતિવાળા ગ્રહેામાં સથી ધીમી ગતિવાળા જે ગ્રહ તેનાથી સંબંધિત અર્થાત્ તેની ચાર ગતિવશાત્ થનાર જે સંવત્સર તે શનૈશ્ચરસંવત્સર કહેવાય છે, તે શનૈશ્ચર સોંવત્સર અઠયાવીસ પ્રકારનું પ્રતિપાદિત કરેલ છે, તે ભેદ આ પ્રમાણે છે (અમીરૢ) અભિજીત નામનું શનૈશ્વર સ ંવત્સર અર્થાત્ અભિજીત્ નક્ષત્રમાં જ્યારથી આરંભ કરીને જેટલા કાળ પર્યન્ત શનૈશ્વર રહે તેટલા પ્રમાણવાળા કાળનું નામ અભિજીત્ શનૈશ્વર સંવત્સર છે. આ શનૈશ્વર સ ંવત્સરના પહેલા ભેદ છે, (૧) જેટલા કાળપન્ત શ્રવણ નક્ષત્રની સાથે શનૈશ્વર ચેઝ યુક્ત રહે એટલા કાળ પર્યન્તના સમયનું નામ શ્રવણુ શનૈશ્વર સંવત્સર એ પ્રમાણે છે. આ શ્રવણુશનૈશ્ચરસવત્સરના અઠયાવીસ ભેદો પૈકી બીજો
1
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨