Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६९ दशमप्राभृतस्य द्वाविंशतितम प्राभृतप्राभृतम् ३१९ मुपादत्ते, षट्पञ्चाशन्नक्षत्रातिक्रमश्च पूर्वोक्ताष्टाविंशति नक्षत्रमुहूर्त्तसंख्याया द्विगुणसंख्यया तुल्यता भवेत् । अष्टाविंशति नक्षत्राणां मुहर्तपरिमाणं तु एकोनविंशत्यधिकान्यष्टौशतानि मुहर्तानाम्-८१९ । एकस्य च मुहूर्तस्य चतुर्विंशति दोषष्टिभागा, एकस्य च द्वाषष्टिभागस्य षट्पष्टिः सप्तपष्टिभागाश्चेति-(८१९।६।६६) इदमष्टाविंशतिनक्षत्राणां मुहूर्तपरिमाणं द्विगुणं कार्यम्-( ८१९।। )x२= (१६३८३) अत उक्तम्-'सोलस अद्वतीसे मुहुत्तसयाई' अष्टात्रिंशदधिकानि षोडशशतानि मुहूर्तानाम्, एकस्य च मुहूर्तस्यैकोनपञ्चाशद्वाषष्टिभागाः, एकस्य च द्वाषष्टिभागस्य पञ्चषष्टिः सप्तपष्टिभागावेति सर्वथोपपद्यते । तदेवं ताहशेन-तत्सदृशेन तेन नक्षत्रेण सह अन्यस्मिन् देशे-अन्यस्मिन् मण्डलप्रदेशे यावता कालेन पुनरपि-भूयोऽपि योग उपजायते तावान् कालविशेष उक्तः ।। तदनन्तर विवक्षित नक्षत्र योग में भी वहां से आरंभ करके छप्पन नक्षत्र का अतिक्रमण काल में फिर से उसी नक्षत्र के साथ योग करता है। छप्पन नक्षत्रों को छोड करके पूर्वोक्त अट्ठाईस नक्षत्र की मुहूर्त संख्या से तुल्यता होती है । अठाईस नक्षत्रों का मुहूर्त परिमाण आठ सो उन्नीस मुहूर्त ८१९ । तथा एक मुहर्त का बासठिया चोवीस भाग तथा बासठिया एक भाग का सडसठिया छियासठ भाग होते हैं । (८१९ । । । ७) अठाईस नक्षत्रों के इस मुहूर्त परिमाण को दुगुना करे (८१९ ।। +२ (११३८।।) अतएव कहा है कि (सोलस अट्टतीसमुहत्तसयाई) सोलह सो अडतीस मुहूर्त तथा एक मुहूर्त का बासठिया उनचास भाग तथा बासठिया एक भाग का सडसठिया पैंसठ भाग इस प्रकार सर्वथा होता है। तत्समान नक्षत्र उस नक्षत्र के साथ अन्य मंडलप्रदेश में जितने काल में फिर से योग होता है, उतना काल विशेष कहा है।
તિચક્રની ગતિની પ્રાપ્તિ થાય છે. જબૂદ્વીપમાં છપ્પન જ નક્ષત્ર હોય છે, તે પછી વિવક્ષિત નક્ષત્રગમાં પણ ત્યાંથી આરંભ કરીને છપ્પન નક્ષત્રના અતિકમણ કાળમાં ફરીથી એજ નક્ષત્રની સાથે ભેગ કરે છે. છપ્પન નક્ષત્રોને છોડીને પૂર્વોક્ત અઠયાવીસ નક્ષત્રોની મુહૂર્ત સંખ્યાથી સમાનતા થાય છે. અઠયાવીસ નક્ષત્રનું મુહૂર્ત પરિમાણ આઠ ઓગણીસ ૮૧૯ મુહૂર્ત તથા એક મુહૂર્તના બાસઠિયા ચોવીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છાસઠ ભાગ થાય છે. (૮૧ ) આઠ ઓગણીસ નક્ષત્રોના આ મુહૂર્ત પરિમાણને બમણુ કરે તે (૮૧૯૪)+ર=(૧૬૩૮૫) થાય छ. तेथी०४ ४थुछ 3-(सोलस अटूनीसे मुहुत्तसयाई) सोसे माउत्रीस भुत तथा से મુહૂર્તના બાસઠિયા ઓગણપચાસ ભાગ તથા બાસડિયા એક ભાગને સડસડિયા પાંસઠ ભાગ આ પ્રમાણે સર્વથા થાય છે. તેની સમાન નક્ષત્ર એ નક્ષત્રની સાથે અન્ય મંડળ પ્રદેશમાં જેટલા કાળમાં ફરીથી ભેગ કરે છે, એટલે કાળ વિશેષ કહેલ છે,
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2