Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२२
सूर्यप्रज्ञप्ति सूत्रे
तान्येव | 'अष्टाविंशति नक्षत्राणां संख्यायाः समत्वात्, सप्तषष्टि नाक्षत्रमासानां संख्यायाः विषमत्वाच्चेति' अथ युगद्वयं च चतुस्त्रिंशन्नक्षत्रमासशतं भवति, सा च चतुस्त्रिंशन्नक्षत्रमाससंख्या समेति द्वितीययुगपरिसमाप्तौ च पट् पञ्चाशदपि नक्षत्राणि समाप्तिमुपयान्ति ततो विवक्षित युगादारभ्य तृतीये युगे तेनैव नक्षत्रेण तस्मिन्नेव मण्डलप्रदेशे तदा चन्द्रमसो योगः स्यादिति निश्रय प्रचयः । युगे च अहोरात्राणाम् अष्टादशशतानि त्रिंशदधिकानि भवन्ति, एकैकस्मिवाहोरात्रे मुहर्त्ताखिशततोऽष्टादशानां शतानां त्रिंशदधिकानां त्रिंशता गुणितानां भवति ययोक्ता मुहूर्त्त संख्या । यथा - १८३० + ३० = ५४९०० जातानि नवशताधिकानि चतुः पञ्चाशत् सहस्राणि - ५४९०० यथोक्तं च मूले- (चउपण्णमुहुतसहस्साई णवय मुहुत्तसाई) इति यथोक्तमुपपद्यते । तेन यथोक्तमुहूर्त्तसंख्यातिक्रमे च तादृशेनैव तत्सदृशेनैव नक्षत्रेण सह योगमुपागतस्य चन्द्रमस स्तस्मिन्नेव देशे - तस्मिन्नेव मण्डलप्रदेशे स्यात् नतु संख्या समान ही होती है । तथा नाक्षत्रमास सडसठ विषम संख्यावाले होते हैं। अब दोनों युग में नक्षत्र मास चोतीससो होते हैं, वह चोतीससो नाक्षत्र मास की संख्या सम है अतः दूसरे युग की समाप्ति में छप्पन नक्षत्र भी समाप्त हो जाते हैं अतः विवक्षित युग से आरम्भ करके तीसरे युग में उसी नक्षत्र के साथ उसी मंडल प्रदेश में उस समय में चंद्रमा का योग होता है यह निश्चित है । एक युग में अठारह सो तीस अहोरात्र होते हैं, एक एक अहोरात्र में तीस मुहूर्त होते हैं अतः अठारह सो तीस को तीस से गुणा करे जैसे कि - १८३० X ३० = ५४९०० चोपन हजार नव सो ५४९०० हो जाता है । मूल में कहा भी है- (चउप्पण्णमुहुत्तसहस्साई णव य मुहुत्सयाई) इस कथन के अनुसार यथोक्त प्रमाण मिल जाता है । अतः यथोक्त मुहूर्त संख्या का अतिक्रमण करने पर उसी प्रकार के नक्षत्रों के साथ योग प्राप्त चंद्रमा का उसी मंडल प्रदेश में योग होता है । उस नक्षत्र के साथ નક્ષત્રાની સંખ્યા સરખીજ છે તથા નક્ષત્રમાસ વિષમ સખ્યાવાળા હોય છે અને યુગમાં નક્ષત્રમાસ ચેત્રીસ હેાય છે. એ ચાત્રીસે નક્ષત્રમાસની સંખ્યા સમ છે. તેથી બીજા યુગની સમાપ્તિમાં છપ્પન નક્ષત્રા સમાપ્ત થઈ જાય છે.. તેથી વિશ્વક્ષિત યુગથી આરંભ કરીને ત્રીજા યુગમાં એજ નક્ષત્રની સાથે એજ મંડળ પ્રદેશમાં એ સમયે ચદ્રમાને ચેાગ થાય છે. એ નિશ્ચિત છે. એક યુગમાં અઢારસોત્રીસ અહેારાત્ર હાય છે. એક એક અહોરાત્રમાં ત્રીસત્રીસ મુહૂર્યાં હેાય છે. તેથી અઢારસો ત્રીસના ત્રીસથી ગુણાકાર કરવા જેમકે-૧૮૩૦+૩૦=૫૪૯૦૦૧ ચાપન હજાર નવસેા થઇ જાય છે. મૂળમાં કહ્યું પણ છે. (चउप्पण्ण मुहुत्त सहरसाई जव य मुहुत्तसयाई) आउथन प्रमाणे यथोस्त प्रभाणु भणी लय છે. તેથી યથેાક્ત મુહૂત સંખ્યાનું અતિક્રમણ કરવાથી એજ પ્રકારના નક્ષત્રાની સાથે ચેગ પ્રાપ્ત કરેલ ચદ્રમાનેા એજ મડળ પ્રદેશમાં વેગ થાય છે. એ નક્ષત્રની સાથે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨