Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६९ दशमप्राभृतस्य द्वाविशतितम प्राभृतप्राभृतम् २२३ तेन नक्षत्रेण, नवा च अन्यस्मिन् मण्डलप्रदेशेचेति यथोतं भावनया सिद्धयतीति ।-'ता जेणं अज णखत्तेणं चंदे जोयं जोएइ जंसिं जंसि देसंसि से णं इमाई एगं लक्खं णव य सहस्से अट्ट य मुहुत्तसए उवाइणावेत्ता पुणरवि से चंदे तेणं णखत्तेणं जोय जोएइ तंसि देसंसि' तावद् येनाद्य नक्षत्रेण चन्द्रो योगं युनक्ति यस्मिन् यस्मिन् देशे स खलु इमान्येकं लक्षं नव च मुहर्तसहस्राणि अष्टौ च मुहूर्तशतानि उपादाय पुनरपि स चन्द्र स्तेन नक्षत्रेण योगं युनक्ति तस्मिन् देशे ॥-तावदिति प्रगवत् अद्य-विवक्षिते दिने येन नक्षत्रेण यस्मिन् तस्मिन् वा मण्डलप्रदेशे चन्द्रो योगं युनक्ति-येन नक्षत्रेण सह वर्तमानः सन् यस्मिन् देशे तं तं कालं परिपूरयति, स एव भ्रमन् चन्द्रः खलु इति वाक्यालङ्कारे इमानि-वक्ष्यमाण संख्याकानि लक्षमेकं नव च सहस्राणि अष्टौ शतानि च मुहर्लान् ‘उवाइणावेत्ता' उपादायगृहीत्वा अतिक्रम्य पुनरपि-भूयोऽपि मण्डलं पूरयन् स एव चन्द्र स्तेनैव पूर्वोक्तेन नक्षत्रैण सह योगं युनक्ति तस्मिनैव मण्डलप्रदेशे' अत्रापि भावना तु पूर्वप्रतिदितक्रमेणैव ज्ञेया, युगद्वयकाल: पशिच्छतानि षष्टयधिकानि-३६६० अहोरात्राणाम्, एकैकस्मिन्नहोरात्रे च अथवा अन्य मंडलप्रदेश में नहीं होता है। यह यथोक्त भावना से सिद्ध होता है । (ता जे णं अज नक्खत्तणं चंदे जोयं जोएइ जंसि जंसि देसंसि से णं इमाई एगं लक्खं णव य सहस्से अट्ठ य मुहत्तसए उवाइणावेत्ता पुणरवि से चंदे ते णं णवत्तेणं जोयं जोएइ तंसि देसंसि) विवक्षित दिन में जिस नक्षत्र के साथ, जिस किसी भी मंडल प्रदेश में चंद्र योग करता है, अर्थात् जिस नक्षत्र के साथ रह कर जिस मंडल प्रदेश में उस उस काल को पूरित करता है, भ्रमण करता हुवा वही चंद्र वक्ष्यमाण संख्या अर्थात् एक लाख नव हजार आठ सो मुहर्त को (उवाइणावेत्ता) ग्रहण करके फिर से मंडल प्रदेश को पूरित करता हुवा वही चंद्र वह पूर्वोक्त नक्षत्र के साथ उसी मंडल प्रदेश में योग करता है। यहां पर भी पूर्व प्रतिपादितक्रम से भावना होती है। दोनों युग का कालमान छत्तीस सो माठ ३६६०। अहोरात्र परिमाण का अथवा अन्य भी ७७ प्रदेशमा यता नथी, ॥ यथात मानायी सिद्ध थाय छे. (ता जेणं अज्ज णक्खतेणं चंदे जोय जोएइ जांसि जसि देसिस सेणं इमाई एगं लक्ख, णव य सहस्से अट्ट य मुहुत्तसए उवाइणावेत्ता पुणरवि से च दें तेणं णक्खत्तेणं जोयं जो इ तंसि देसंसि) विवक्षित हिवसमा २ नक्षत्रनी साथे २ ७ मा प्रदेशमा योग કરે છે. અર્થાત્ જે નક્ષત્રની સાથે રહીને જે મંડળ પ્રદેશમાં તે તે કાળને પૂર્ણ કરે છે, ભ્રમણ કરતે એજ ચંદ્ર વક્ષ્યમાણ સંખ્યા અર્થાત્ એક લાખ નવહજાર આઠ भुडूतन (उवाइणावेत्ता) ग्रह परीने इशथी भ31 प्रशने पूरित रीने मे यंद्र में પૂર્વોક્ત નક્ષત્રની સાથે એજ મંડળ પ્રદેશમાં કેગ કરે છે. અહીં પણ પૂર્વ પ્રતિપાદિત ક્રમથી ભાવના થાય છે. બંને યુગના કાળમાન છત્ર સસે સાઈઠ ૩૬૬ અહેરાત્ર પરિ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: