Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३२६
सूर्यप्रज्ञप्तिसूत्रे
मुपयाति । नतु तेनैव नक्षत्रेणेति ॥ 'ता जेणं अज्ज णक्खत्ते णं सूरे जोयं जोइ जंसि देसंसि सेणं इमाई सत्त दुतीसं राईदियसयाई उवाइणावेत्ता पुणरवि से सूरे तेणं चेव णक्खत्तेणं जोयं जोएइ तंसिं देसंसि' तावत् येनाद्य नक्षत्रेण सूर्यो योगं युनक्ति यस्मिन् देसे स खलु इमानि सप्तद्वात्रिंशानि रात्रिन्दिवशतानि उपादाय पुनरपि स सूर्य स्तेनैव च नक्षत्रेण योगं युनक्ति तस्मिन् देशे ॥ - तावदिति पूर्ववत् अद्य - विवक्षिते दिने येन नक्षत्रेण सह वर्त्तमानः सूर्यो यस्मिन् मण्डलप्रदेशे देशे योगं युनक्ति - योगमुपागतो भवति - योग मश्नुते, तदनन्तरं शनैः शनैः स्वकक्षायां भ्रमन् स एव सूर्य खलु तेनैव नक्षत्रेण तस्मिन्नेव मण्डलप्रदेशे पुनरपि - भूयोऽपि द्वितीयसूर्य संवत्सरान्ते योग मश्नुते तदानीं चाहोरात्र संख्या प्रमाणानि इमानि - वक्ष्यमाणसंख्याकानि भवन्ति यथा - सप्तशतानि द्वात्रिंशानि -द्वात्रिंशदधिकानि रात्रिन्दिवानां संख्याप्रमाणानि भवन्ति ॥ कथमेतावती संख्या भवति चेत् ? उच्यते यतो हि एकस्मिन् सूर्यसंवत्सरे खलु रात्रिन्दिवानां प्रमाणानि त्रीणि शतानि षटू षष्ट्यधिकानि - ३६६ भवन्ति, तर्हि द्वितीयवर्षान्ते कियन्तीति षट्षष्ट्यधिकं शतत्रयं द्वाभ्यां सूर्य उसी मंडलप्रदेश में उसी प्रकार के दूसरे नक्षत्र के साथ योग करता है । उसी नक्षत्र के साथ नहीं । (ता जेणं अज णक्खत्तेणं सूरे जोयं जोएइ जंसि देसंसि, से णं इमाई सत्त दुतीसं राईदियसयाई उवाइणावेत्ता पुणरण से सूरे ते णं चेव णक्खत्तेणं जोयं जोएइ तंसि देसंसि) विवक्षित दिवस में जिस नक्षत्र के साथ रहा हुवा सूर्य जिस मंडलप्रदेश में योग करता है, तत्पश्चात् धीरे धीरे स्वकक्षा में भ्रमण करता वही सूर्य उसी नक्षत्र के साथ उसी मंडलप्रदेश में फिर से दूसरे सूर्य संवत्सर के अंत में योग प्राप्त करता है, उस समय अहोरात्र का संख्या का प्रमाण वक्ष्यमाण प्रकार का होता है । जैसे कि सातसो बत्तीस अहोरात्र संख्याप्रमाण होता है । यह संख्या किस प्रकार से होती है ? सो कहते हैं - एक सूर्य संवत्सर में रात्रिदिनका प्रमाण तीनसो छियासठ होते हैं ३६६ । तो दूसरे वर्ष के अन्त में कितनी होती है ? પ્રદેશમાં એ પ્રકારના ખીજા નક્ષત્રાની સાથે સૂર્ય યોગ કરે છે. એજ નક્ષત્રની સાથે નહીં, (ता जेणं अज्ज णक्खत्तेणं सूरे जोय जोएइ जंसि देसंसि, सेणं इमाई सत्त दुत्तीसं
इंदिया उवाइणावेत्ता पुणरवि से सूरे नैण चेत्र णक्खत्तेणं जोये जोएइ तंसि देससि) વિવક્ષિત દિવસમાં જે નક્ષત્રની સાથે રહેલ સૂર્યાં જે મળપ્રદેશમાં ચેાગ કરે છે. તે પછી ધીરે ધીરે સ્વ કક્ષામાં ભ્રમણ કરતા એજ સૂર્ય એજ નક્ષત્રની સાથે એજ મંડળ પ્રદેશમાં ફરીથી ખીજા સૂર્ય સંવત્સરના અંતમાં યોગ પ્રાપ્ત કરે છે તે સમયે અહેારાત્રીની સખ્યાનું પ્રમાણુ વક્ષ્યમાણ પ્રકારનું થાય છે. જેમકે-સાતસે બત્રીસ અહેારાત્ર સખ્યા જેટલું પ્રમાણ થાય છે, આ સંખ્યા કેવી રીતે થાય છે? તે બતાવે છે- એક સૂર્ય સંવત્સરમાં રાત્રિ દિવસનું પ્રમાણ ત્રણસે છાસઠ થાય છે. ૩૬૬ તે ખીજા વર્ષના અંતમાં
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨