Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६९ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् ३१७ तावद् भावनीया यावदुत्तराषाढा नक्षत्रेण सह योग मुपागच्छेदिति । एवं सकलकालमपोति भावना भाविताक्षरार्थः। ततो विवक्षिते दिने यस्मिन् मण्डलप्रदेशे देशे येन नक्षत्रेण सह योगमगमच्चन्द्रमाः स यथोतमुहूर्तसंख्यातिक्रमे सति भूयोऽपि तादृशेनैव सदृशनाम्ना अपरेण नक्षत्रेण सह अन्यस्मिन् चक्रवालमण्डलस्थितेऽस्मिन् मण्डलप्रदेशे देशे योगमादत्ते, अर्थात् सदृशनाम्ना नक्षत्रेण सहयोगमश्नुते, न च तेनैव नक्षत्रेण, न चापि तस्मिन् मण्डलप्रदेशे देशे चेति । अतो वक्ष्यति-'जे णं अज्ज णक्खत्तेणं चंदे जोयं जोएइ जंसि देसंसि सेणं इमाई सोलस अत्तीसे मुहत्तमयाई अउणापण्णं च बावट्ठिभागे मुहुरास्स बावट्ठिभागं च सतढिहा छेत्ता पट्टि चुणिया भागे उवाइणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खतेणं जोयं जोएइ आगंसि देसंसि' येनाद्य नक्षत्रेण चन्द्रो योगं युनक्ति यस्मिन् देशे स खलु इमानि पोडश अष्टाविंशानि मुहर्तशतानि एकोनपञ्चाशतं च द्वापष्टिभागान् मुहूर्तस्य भावित कर लेवें, वह भावना उत्तराषाढा नक्षत्र पर्यन्त भावित कर समझ लेवें इस प्रकार सकल काल पर्यन्त भावना भावित करके विवक्षित दिन में जिन मंडलप्रदेश में जिन नक्षत्र के साथ योग प्राप्त चन्द्र यथोक्त मुहूर्त संख्यातिक्रमण हो जाने के बाद फिर से उसी प्रकार के समान नामवाले अन्य नक्षत्र के साथ अन्न चकवाल मंडल में रह कर अन्य मंडल प्रदेश में योग करता है । अर्थात् समान नाम वाले नक्षत्र के साथ योग प्राप्त करता है। वही नक्षत्र के साथ या उसी मंडल प्रदेश में योग नहीं करता है, अतः कहते हैं कि (जे णं अन्ज णवत्तेणं चंदे जोयं जोएइ, जसि देसंसि से णं इमाई सोलस अट्ठतीसे मुहत्तसयाई, अउणापण्णं च बावहिभागे मुहत्तस्स बावहिभागं च सत्तढिहा छेत्ता पण्णट्टि चुणिया भागे उवाइणावेत्ता पुणरवि से णं चंदे तेणं चेव णखत्तेणं जोयं जोएइ अण्णंसि देससि) (अज) विवक्षित दिन में चंद्र जिस नक्षत्र के साथ योग करता है, जिस मंडल प्रदेश में इस લેવી. તે ભાવના ઉત્તરાષાઢા નક્ષત્રના કથન પર્યન્ત ભાવિત કરી સમજી લેવી. આ પ્રમાણે સપૂર્ણ કાળ પર્યન્ત ભાવના ભાવિત કરીને વિવક્ષિત દિવસમાં જે મંડળ પ્રદેશમાં જે નક્ષત્રની સાથે વેગ પ્રાપ્ત થયેલ ચંદ્ર યક્ત મુહૂર્ત સંખ્યાનું અતિકમણ થઈ ગયા પછી ફરીથી એ જ પ્રકારના સમાન નામવાળા અન્ય નક્ષત્રની સાથે બીજા ચક્રવાલ મંડળમાં રહીને અન્ય મંડળ પ્રદેશમાં વેગ કરે છે. અર્થાત્ સરખા નામવાળા નક્ષત્રની સાથે વેગ પ્રાપ્ત કરે છે. એ જ નક્ષત્રની સાથે અથવા એજ મંડળ પ્રદેશમાં યોગ કરતા નથી. तेथी -(जेणं अज णखत्तंग चंदे जोय जोइए, जेसि देसंसि सेणं इभाई सोलस अतृतीसे मुहुत्तसयाई, अउणापण्णं च बासद्विभागे मुहुत्तस्स बायद्विभागं च सत्तट्टिहा छेत्ता पण्णाद चुणियामागे उवाइणावेत्ता पुणरवि सेणं चं? तेणं चेव णखतेण जोयं जोएइ अण्णंसि देसंसि) (अज्ज) विवक्षित हवसमा य नक्षत्रनी साथे या ४२ छे.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2