Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१८८
सूर्यप्रज्ञप्तिसूत्रे नकारो निषेधबोधको द्वितीयस्तु प्रतियोगस्वरूपप्रतिपादक इत्यतोऽयमों निस्सरतिद्वाभ्यामभिजिद्भ्यामन्यत्र नियमोऽयं प्रवर्तत इत्यवसेयः, अभिजिन्नक्षत्रद्वये पूर्वोक्तो नियमो सर्वथा न प्रवर्तते अभिजिनक्षत्रद्वयं तु सर्वतन्त्र स्वतन्त्रवत् नियतकालबोधको भवति, कथमित्थं पक्षपात इति चेदाह-'ता एएसि णं छप्पण्णाए णक्खत्ताणं दो अभीयी पायचिय पायंचिय चोत्तालीसं चोत्तालीसं अमावासं जोएंति णो चेव णं पुणिमासिणिं' तावत् एतेषां षट् पश्चाशनक्षत्राणां द्वौ अभिजितौ प्रातरेव प्रातरेव चतुश्चत्वारिंशतं चतुश्चत्वारिंशतममावास्यां युतः, न चैव खलु पौर्णमासीं । तावदिति पूर्ववत् एतेषां-अनन्तरोदितानां षट् पञ्चाशतो नक्षत्राणां मध्ये खल्विति निश्चये एतौ पूर्वोदितौ द्वौ अभिजितौ-द्वे अभिजिनक्षत्रे खलु युगे युगे प्रातरेव प्रातरेव-मूर्योदयसमकाल एव (दृढार्थबोधे द्विरुक्तिः) चतुश्चत्वारिंशत्तमाम अमावास्यां नियतरूपेण चन्द्रेण सह योगं युक्तः -चन्द्रमसा सह योगमुपगम्य चतुश्चत्वारिंशत्तमाममावास्यां परिसमापयतः । न चैव पौर्णमासीं-न च चतुश्चत्वारिंशत्तमां पौर्णमासीं प्रथम नकार निषेधार्थक है एवं दूसरा नकार प्रतियोग स्वरूप प्रतिपादक है अतः इस प्रकार से अर्थ होता है। दो अभिजित नक्षत्र के विना अन्यत्र यह नियम प्रवृत्त होता है। अर्थात् दोनों अभिजित् नक्षत्र में यह पूर्वोक्त नियम सर्वथा प्रवृत्त नहीं होता। इस प्रकार का पक्षपात क्यों होता है ? ऐसा पूछे तो इसके लिये कहते हैं (ता एएसिणं छप्पण्णाए णवत्ता णं दो अभीई पायं चिय पायंचिय चोत्तालीस चोत्तालीसं अमावासं जोएंति णो चेव णं पुण्णिमासिणि) ये पूर्वोक्त छप्पन नक्षत्रों में ये पूर्वोक्त दो अभिजित् नक्षत्र प्रातः काल प्रा.काल में माने सूर्योदय काल में (यहां पर मूल में जो शब्द द्विरुक्त है सो अर्थ का दृढ बोध के लिये है) चुवालीसवीं अमावास्या में निश्चितपने से चंद्र के साथ योग करते हैं, अर्थात् चंद्रमा के साथ योग प्राप्त कर के चुवालीसवीं अमावास्या को समाप्त करता है। ४२वा भाटे या विषयने धारे २५ष्ट ४२di 3 -(णण्णत्थ दोहीं अभीईहिं) ही पडेसी નકાર નિષેધાર્થક છે, અને બીજે નકાર પ્રતિયોગ સ્વરૂપ પ્રતિપાદિત કરેલ છે. તેથી તેને અર્થ આ પ્રમાણે થાય છે કે બે અભિજીત નક્ષત્ર શિવાય બીજે આ નિયમ લાગુ પડે છે, અર્થાત્ બન્ને અભિજીત નક્ષત્રમાં આ પૂર્વોક્ત નિયમ સર્વથા પ્રવૃત્ત થતો નથી, આ शतना पक्षपात उभ थाय छ ? तेभ पूछे तो ते भाटे ४९ छे 3-(ता एरसिणं छप्पण्णाए णक्खत्ताणं दो अभीई पायचिय पायंचिय चोत्तालीस चोत्तालीसं अमावासं जोएंति णो चेय गं पुणिमासिणिं) पूर्वात छपन नक्षत्रीमा । पूर्व प्रथित में अमित नक्षत्र प्रातः॥४॥ પ્રાતઃકાળમાં એટલે કે સૂર્યોદયના સમયે (અહીં મૂલમાં જે શબ્દ બે વાર કહેવાયા છે તે અર્થને દઢ બંધ થવા માટે છે.) ચુંમાલીસમી અમાવાસ્યામાં નિશ્ચિતપણાથી ચંદ્રની સાથે ગ કરે છે. અર્થાત્ ચંદ્રમાની સાથે વેગ પ્રાપ્ત કરીને ચુંમાળીસમી અમાસને સમાપ્ત કરે છે.
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: ૨