Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यक्षप्तिप्रकाशिका टोका सू० ६८ दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् २८९ एकस्य च मुहूर्तस्य षट् चत्वारिंशद् द्वापष्टिभागा इत्येवं प्रमाणं विशोध्यते-(१३२ ।। 5)-(२२ । ६)=(१०९ । ।) अत्रापि शोधनक्रमे प्रथमं द्वात्रिंशदधिकमुहर्तशताद द्वाविंशतिमुहर्ताः शुद्धाः स्थितं च पश्चाद दशोत्तरं शतम्-१३२-२२-११० एभ्योऽपि एको मुहतों ग्राह्यः, तस्य च द्वापष्टिभागी क्रियते, कृत्वा च ते द्वापष्टिभागाः द्वापष्टिभागराशौ प्रक्षिप्यन्ते=१+१=२+१=३ जाता द्विसप्तति षिष्टिभागास्तेभ्य षट् चत्वारिंशद् द्वापष्टिभागाः शोधनीयाः=-=गई जाताः पविंशतिपष्टिभागाः, द्वौ सप्तपष्टिभागौ च तथैव तिष्टतस्तेन क्रमेण न्यासो यथा-(१०९ । । । इति, अत्र नवोत्तराच्च मुहूत्तशतात् १०९, त्रिंशता मुहत्तैः पुष्यः शुद्धः १०९-३०-७९ स्थिताः पश्चादेकोनाशीति स्ततोऽपि पञ्चदशभिर्मुहत्तैराश्लेषा शुद्धा-७९-१५-६४ स्थिताः पश्चात् चतुःषष्टि ततोऽपि त्रिंशता मुहुर्तेर्मया शुद्धा-६४-३०=३४ स्थिताः पश्चात् चतुस्त्रिंशत् ततोऽपि त्रिंशता मुहूर्तः बासठिया एक भाग का सडसठिया दो भाग होते हैं, उनमें से प्रथम पुनर्वसु नक्षत्र का शोधनक (२२।६) बाईस मुहूर्त तथा एक मुहूर्त का बासठिया छियालीस भाग इतना प्रमाण को विशोधित करे (१३२।१३।)-(२२॥ई)=(१०९।। ७) इस शोधन क्रममें प्रथम एकसो बत्तीस मुहूतेमें से बाईस मुहूर्त शुद्ध होते हैं पश्चात् एकसो दस रहते हैं १२२-२२%११० इनमें से एक मुहते ग्रहण करे उनका बासठ भाग करे करके उन बासठ भागों को बासठिया भाग राशिमें प्रक्षिप्त करे १x१=१४१०= इसप्रकार बासठिया बहत्तर भाग होते हैं उनमें से बासठिया छियालीस भागों को शोधित करे - तो इसप्रकार बासठिया छवीसभाग तथा सडसठिया दो भाग होता हैं, उसका न्यास क्रम इस प्रकार से हैं-१०९।६। यहां पर १०९ एकसो नव मुहूर्त में से तीस मुहर्त से पुष्य नक्षत्र शुद्ध होता है १०९-३०-७९ पश्चात् उन्नासी मुहर्त रहते हैं उनमें से पंद्रह मुहूर्त से अश्लेषा नक्षत्र शुद्ध होता है ७९-१५=६४ पश्चात् ઠિયા બે ભાગ થાય છે, તેમાંથી પહેલાં પુનર્વસુ નક્ષત્રનું શોધનક (રરાફ) બાવીસ મુહુર્ત તથા એક મુહૂર્તના બાસઠિયા બેંતાલીસ ભાગ આટલા પ્રમાણને રોધિત કરવું (૧૩રાફ)(રેરા)=૧૦૯૪) આ શેાધનક કમમાં પહેલાં એક બત્રીસ મુહૂર્તમાંથી બાવીસ મુહૂર્ત શુદ્ધ થાય છે. તે પછી એકદસ રહે છે ૧૩૨-૨૨=૧૧૦ આમાંથી એક મુહુર્ત ગ્રહણ કરવું અને તેના બાસઠ ભાગ કરીને એ બાસઠ ભાગને બાસડિયા ભાગ રાશિમાં प्रक्षित ४२२॥ १+१:२४१०=१३ ॥ रीते मासया मांते२ मा थाय छ, तमांथी બાસઠિયા બેંતાલીસ ગેને રોધિત કરવા = જેથી આ રીતે બાસઠિયા છવ્વીસ ભાગ તથા સડસડિયા બે ભાગ થાય છે તેને અંક ન્યાસ ક્રમ આ રીતે છે. ૧૦૬
ના અહીંયાં એક નવમુહૂર્તમાંથી ત્રીસ મુહૂર્તથી પુષ્ય નક્ષત્ર શુદ્ધ થાય છે. ૧૦૯-૩૦ =૭૯ તે પછી એગણ્યાશી મુહૂર્ત ૨હે છે, તેમાંથી પંદર મુહૂર્તથી અશ્લેષા નક્ષત્ર શુદ્ધ
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2