Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०२
सूर्यप्रज्ञप्तिसूत्र १५-(१०।१३।)=(४ । ३ । ७) अत्रापि शोधनक्रिया प्रागुक्तवदेवज्ञेया यथा-१५१०-५ । अस्मादेकं संगृह्य द्वापष्टया साजात्यं क्रियते-१- । अस्मादपि एकं गृहीत्वा सप्तपष्टिभाग साजात्येन शोधनीया यथा-१-88906 क्रमेणानक्षत्रस्य शेषमानं यथा-(४ ।।) अत उपपद्यते आ नक्षत्रस्य चन्द्रेण सह वत्तेमानस्य चतुएं मुहू तेषु, एकस्य च मुहर्तस्य दशसु द्वाषष्टिभागेषु, एकस्य च द्वापष्टिभागस्य चतुःपञ्चाशति सप्तपष्टिभागेषु शेषेषु तिष्ठत्सु-(४।३।७) द्वादशी अमावास्या परिसमाप्तिमुपयातीति सिध्यति ।
अथ सम्प्रति-सूर्यविषयं प्रश्नसूत्रमाह-तं समयं च णं सरे केणे णखत्तण जोएइ ?" तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ? यस्मिन् समये यथोक्तशेषेण आर्द्रानक्षत्रेण सह वर्तमानश्चन्द्रो द्वादशीममावास्यां परिसमापयति तस्मिन् समये खलु इति निश्चित सूर्यः केन केन नक्षत्रण युको भवेदिति गौतमस्य प्रश्नं परिज्ञाय भगवानाह-'ता अदाहि चेव, अदाणं जहा चंदस्स' तावदार्दाभिश्चैव, आर्द्राणां यथा चन्द्रस्य । 'ता' तदानींतने समये, यस्मिन् समये यथोक्तशेपसहितया आर्द्रया युक्तश्चन्द्रो द्वादशीममावास्यां परिसमा मान को शोधित करे १५-(१० )=(HI ) यहां पर भी शोधनक्रिया पूर्वकथित प्रकार से जान लेवें, जैसे कि-(१५-१०-५) इसमें से एक ले कर बासठ से सजाति करे तो १-१ इनमें से भी एक लेकर सडसठ भाग सजाति से शोधित करे जैसे १-७७-१3= क्रमसे आइनिक्षत्र का शेष मान इसप्रकार से होता है-(४३) इससे यह ज्ञात होता है कि चंद्र के साथ रहा हवा आर्द्रा नक्षत्र का चार मुहूर्त तथा एक मुहूर्त का बासठिया दस भाग तथा बामठिया एक भाग का सडसठिया चोपन भाग शेष रहे तब (४ ) बारहवीं अमावास्या समास होती है यह सिद्ध होता है।
अब सूर्य नक्षत्र विषयक प्रश्न सूत्र कहते हैं-(तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ) जिस समय यथोक्त शेष से आर्द्रा नक्षत्र की साथ रहा हुवा चंद्र बारहवीं अमावास्या को समाप्त करता है उस समय सूर्य कौन से તથા બાસયિા એક ભાગના સડસઠિયા તેર ભાગ શેષ રહે છે. તે પછી આદ્રા નક્ષત્ર અર્ધક્ષેત્ર વ્યાપી હોવાથી પંદર મુહૂથી આ ષ માનનું શોધન કરવું. ૧૫-(૧૦૩ =(ફારૂ૪) અહીં પણ શોધન ક્રિયા પહેલાં કહેલ પ્રકારથી સમજી લેવી. જેમકે-૧૫ ૧૦ -૫ આમાંથી એક લઈને સજાતિ કરે તે ૧ --૨ આમાંથી પણ એક લઈને સડસઠ ભાગ કરવા તેને સજાતિથી શેધિત કરવા જેમકે–૧ રૂ= ૬૭–=58 કમથી આદ્રા નક્ષનું શેષમાન આ પ્રમાણે થાય છે. (ફારૂક્કે આનાથી એ ફલિત થાય છે કે–ચંદ્રની સાથે રહેલ આ નક્ષત્રના ચાર મુહર્ત તથા એક મુહૂર્તના બાસ ઠિયા દસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા ચો પન ભાગ છે રહે ત્યારે (જાશ ૨૪) બારમી અમાવાસ્યા સમાપ્ત થાય છે. તેમ સિદ્ધ થાય છે.
वे सूर्य नक्षत्रन सयमा प्रश्न सूत्र काम मावे छे-(तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ) न्यारे यथात शेषथी माद्रा नक्षत्री साथे २९ यंद्र भाभी सभा
७
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2