Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टीका सू० ६. दशमप्राभृतस्य द्वाविंशतितमं प्राभृतप्राभृतम् ३०७ ततोऽस्मादपि अभिजिदाधुत्तरापाढापर्यन्तानां सकलनक्षत्रमण्डलपर्यायाणां शोधनक.म्= (८१९।२।६) अष्टौ शतानि एकोनविंशत्यधिकानि मुहर्तानाम् एकस्य च मुहर्तस्य चतुर्विंशति
षष्टिभागाः, एकस्य च द्वापष्टिभागस्य षट्षष्टिः सप्तपष्टिभागाश्चेति । अत्र पूर्वराशौ शोधनक्रमो यथा-४०९२-४४२३६५० ततः ३== = तृतीयखण्डस्य शोध्या भावात्तथैव । क्रमेण न्यासः (३६५०।१६।६) ततोऽस्मादपि सकलनक्षत्रपर्यायरूप (८१९।
) मिदं शोधनकं विशोध्यते किन्तु एतादृशाश्चत्वारः पर्यायाः विशुद्धाः भवेयुस्तेनैतत् चतुभिर्गुण्यते, (८१९x४(३२७६६) एतच्च पूर्वतने शेषराशौ (३६५०।। 8) अस्मिन् शोधनीयमिति तथा क्रियते (३६५० )-(३२७६।।)=३७४।।) कथमेतावानिति चेत् दयते-३६५०-३२७६-३७४ । ततो द्वितीयखण्डस्य शोधनम्भाग का सडसठिया बालठ भाग होते हैं । पश्चात् इनमें से भी अभिजित् नक्षत्र से लेकर उत्तराषाढा पर्यन्त के सकल नक्षत्र मंडल पर्याय का शोधनक (८१९ । ) आठ सो उन्नीस मुहर्त तथा एक मुहर्त का बासठिया चोवीस भाग तथा वासठिया एक भाग का सडसठिया छियासठ भाग हवा है। यहां पर पूर्वराशि का शोधन क्रम इस प्रकार से है-४०९२४४२-३६५० तदनन्तर १३-4-390s = तीसरे विभाग में शोध्य का अभाव होने से उसी प्रकार रहता है । कम से अंकन्यास इस प्रकार से हैं (३६५० ।
७) इनमें से भी नक्षत्र पर्याय रूप (८१९ ।।।) इस शोधनक को विशोधित करना चाहिये, परंच इसी प्रकार का चार पर्याय विशुद्ध होते हैं, अतः इस को चार से गुणा करे, (८१९ । ।३।)+४=(३२७६।।।) इन को पूर्व की शेष राशि में (३६५० । E ) इनमें शोधित करे तो वैसा शोधित करे तो (३६५० )-(३२७६ । । । )=(३७४ । ।5) इस ભાગ થાય છે. તે પછી આમાંથી પણ અભિજીત નક્ષત્રથી લઈને ઉત્તરાષાઢા પર્યક્ત સમગ્ર નક્ષત્ર મંડળ પર્યાયનું શોધનક (૮૧૯ ઠું) અ ઠસો ઓગણીસ મુહૂર્ત તથા એક મુહૂર્તના બાંસડિયા વીસ ભાગ તથા બાસઠિયા એક ભાગના સડસઠિયા છાસઠ ભાગ થાય છે. અહીંયાં પહેલાની રાશીને શયન કમ આ રીતે થાય છે, --૪૦૯૨-૪૪=૩૬૫. તે પછી ૧૧==૩૧ = ત્રીજા વિભાગમાં ધ્યને અભાવ હોવાથી એ જ પ્રમાણે રહે છે. ક્રમથી અંકન્યા તે આ પ્રમાણે થાય છે. (૩૬પ૦ ૨ ) આમાંથી પણ નક્ષત્ર પર્યાય રૂપ (૧૯૫૪) આ શેધનકને વિરોધિત કરવા જોઈએ. પરંતુ આ પ્રકારના ચાર પર્યાય વિશુદ્ધ થાય છે. તેથી આનો ચારથી ગુણાકાર
। (८१६६।६)+४=(3२७२०६३।१४) माने पडसानी शेष राशीमा (3६५०६४ E) मामा शापित ४२ ते! (3६५०३६४।६-३२७६१६३१३६४)=(3७४१३६४.६६) सहीते ॐवी रीत थाय छ ? ते तावे छे. ३९५०-३२७९= 3७४ ते ५छी भी मनु
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર : ૨