Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
सूर्यज्ञप्तिप्रकाशिका टोका सू० ६८ दशमप्राभृतस्य द्वाविंशतितम प्राभृतप्राभृतम् ३०९ भागानाम् । ततोऽस्मात् त्रिंशता मुहत् मृगशिरानक्षत्रं पञ्चदशभिश्च मुहूर्तेरा नक्षत्रं च शुद्धम् ६५-४५८२०॥ ततः पुनर्वसु नक्षत्रस्य द्वयर्द्धक्षेत्रत्वात् पञ्चचत्वारिंशन्मुहूर्तेभ्यः शोधनीयाः ४५-४ (२०४६)=२२॥ई कथमेतदवसीयत इति चेदुच्यते-४५-२०=२५ । द्वितीयखण्डस्य क्रियाप्रवर्त्तनाथ मेतेभ्य स्त्रयो ग्रहीतव्या स्तेन प्रथमखण्डे स्थित्ता द्वाविंशतिर्मुहूर्ताः२२-२५-३=२२ । त्रयाणां द्वापष्टिभागसाजात्यं क्रियते-३-=--= छेदध्नरूपेषु लबाधनर्ण मित्यादिना जातं २२। अत उपपद्यते-चन्द्रेण सह संयुक्तं पुनर्वसु नक्षत्रं द्वाविंशतौ मुहूर्तेषु एकस्य च मुहूर्तस्य षट् चत्वारिंशति द्वपिष्टिभागेषु शेषेषु सत्सु चरमां द्वाषष्टितमाममावास्यां परिसमापयतीत्यर्थः॥
सम्प्रति सूर्यविषयं प्रश्नसूत्रमाह-'तं समयं च णं सूरे केणं णक्खत्तेणं जोएइ ?' तस्मिन् समये च खलु सूर्यः केन नक्षत्रेण युनक्ति ?' यस्मिन् समये यथोक्तशेषसहितेन पुनर्वसु इसमें से तीस मुहूर्त से मृगशिरा नक्षत्र, तथा पंद्रह मुहूर्त से आर्द्रा नक्षत्र शुद्ध होता है ६५-४५=२० । पुनर्वसु नक्षत्र दयर्द्धक्षेत्र व्यापी होने में पैंतालीस मुहूर्त से शोधित करे ४५-४-२२। यह किस प्रकार से होते हैं ? इसके लिये कहते हैं-४५-२०-२५ । दूसरा खंड की क्रिया प्रवर्तन के लिये इनमें से तीन ग्रहण करें अतः प्रथम खंड में रहा हुवा बाईस मुहते-२२-२५-३-२२। तीन का बासठिया भाग का सजातीय किया जाता है ३-४१८६-१ = ४. छेदघ्नरूप में लधनार्ण इत्यादि से २२ । १६ होता है, अतः चंद्र के साथ युक्त पुनर्वसु नक्षत्र का बाईस मुहूर्त तथा एक मुहूते को बासठिया छियालीस भाग शेष होने पर अन्तिम बासठवीं अमावास्या को समाप्त करता है।
अब सूर्य विषयक प्रश्न सूत्र कहते हैं-(तं समयं च णं सूरे केणं णक्वत्ते णं जोएइ' जिस समय यथोक्त शेष के साथ पुनर्वसु नक्षत्र से युक्त चंद्र अंतिम એક મુહર્ત બાસડિયા એકસે ચાલીસ ભાગ થાય છે. તેમાંથી ત્રીસ મુહૂર્તથી મૃગશિરા નક્ષત્ર તથા પંદર મુહૂર્તથી આદ્રા નક્ષત્ર શુદ્ધ થાય છે. ૬૫-૪૫=૦૦ પુનર્વસુ નક્ષત્ર દ્વયર્ધક્ષેત્ર વ્યાપી હોવાથી તેને પિસ્તાલીસ મુહૂર્તથી શોધિન કરવું. =રરાફ આ પ્રમાણે કેવી રીતે થાય છે? તે જાણવા કહે છે ૪૫-ર૦=૨૫ બીજા ખંડની ક્રિયા પ્રવર્તન માટે આમાંથી ત્રણ લેવા તેથી પહેલા ખંડમાં રહેલ બાવીસ મુહુર્ત २२-२५-3=२२ गुना पासया मायना सकतीय ४२वामां आवे छे ३-१४ =1८९૧= છેદન રૂપથી લઘમાર્ણ ઈત્યાદિથી પરાફ થાય છે. તેથી ચંદ્રની સાથે યુક્ત થયેલ પુનર્વસુ નક્ષત્રના બાવીસ મુહૂર્ત તથા એક મુહૂર્તને બાસઠિયા બેંતાલીસ ભાગ શેષ રહે ત્યારે અન્તિમ બાસઠમી અમાવાસ્યાને સમાપ્ત કરે છે.
वे सूर्य समधी प्रश्न सूत्र ४ामा मावे छे. (तं समयं च णं सूरे केणं णक्खत्तण जोएइ) ले समये यात शेषनी साथे पुनवसु नक्षत्री साथे २९८ 'छेसी मासथी
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2