Book Title: Agam 16 Upang 05 Surya Pragnapti Sutra Part 02 Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१०
सूर्यप्रज्ञप्तिसूत्रे नक्षत्रेण सहित चन्द्र श्वरमां द्वापष्टितमाममावास्यां परिसमापयति तस्मिंश्च समये खलु सूर्यः केन नक्षत्रेण युक्तो भवेदिति गौतमस्य प्रश्नजिज्ञासां विज्ञाय भगवानाह-'ता पुणव्वसूणा चेव, पुणव्वसुस्स बावीसं मुहुत्ता छयालीसं च बावद्विभागा मुहुत्तस्स सेसा' तावत् पुनर्वसुना चैव, पुनर्वसोविंशति मुहर्ताः, चतुःश्चत्वारिंशच द्वापष्टिभागा मुहर्तस्य शेपाः।।-अत्र सर्वां व्याख्यां गणितक्रियां च चन्द्रयोगवदेव परिशीलनीया । पुनरत्रलेखप्रयासेनालमिति ॥ सू० ६८॥ सम्प्रति सूर्यचन्द्रयोर्भूयो नक्षत्रयोगमाह -'ता जे णं' इत्यादि ।
मूलम् --ता जे ण णक्खत्तेणं चंदे जोयं जोएइ, जंसि देसंसि से णं इमाणि अट्ठ एगूणवीसाणि मुहुत्तसयाइं चउवीसं च वाट्ठिभागं मुहुत्तस्स बावटिभागं च सत्तट्टिहा छेत्ता छावदि चुणिया भागेउवाइणा वेत्ता पुणरवि से चंदे अण्णेणं सरिसएणं चेव णक्खत्तेणं जोयं जोएइ अण्णंसि देसंसि, ता जेणं अज णखत्तेणं चंदे जोयं जोएइ, जंसि देसंसि से णं इमाइं सोलस अटुतीसे मुहुत्तसयाई अउणापण्णं च बावटिभागे मुहुत्तस्स बाटुभागं च सर्राटुहा छेत्ता पण्णद्विचुणिया भागे उवाइणावेत्ता पुणरवि से णं चंदे तेणं चेव णक्खत्तेणं जोयं जोएइ, अण्णंसि देसंसि, ता जे णं अज गक्खत्तेणं चंदे जोयं जोएइ जंसि देसंसि सेणं इमाई चउप्पण्णं मुहुत्तसहस्साई णव य मुहुनसयाई बासठवीं अमावास्या को समाप्त करता है, उस समय सूर्य किस नक्षत्र से युक्त होता है ? इस प्रकार श्री गौतमस्वामी के प्रश्न को सुनकर के श्रीभगवान कहते हैं-(ता पुणव्वसुणा चेव पुणव्वसुस्स बावीस मुहत्ता छायालीसं च बावट्ठिभागा मुहुत्तस्स सेसा) पुनर्वसु नक्षत्र के साथ सूर्य का योग रहता है, पुनर्वसु नक्षत्र का बाईस मुहूर्त तथा एक मुहूर्त का वासठिया चुमालोस भाग शेष होता है। यहां पर समस्त व्याख्या तथा गणितप्रक्रिया भी चंद्र योग के समान ही भावित कर लेवें, यहां पर पुनः पिष्टपेषण नहीं करते ॥सू०६८॥ અમાવાસ્યાને સમાપ્ત કરે છે, તે સમયે સૂર્ય કયા નક્ષત્રની સાથે રહેલ હોય છે ? આ प्रमाणे श्रीगौतभस्वामीना प्रश्नाने साजाने श्रीमान् उत्तरमा ४ छ-(ता पुणव्वसुणा चेव पुणव्वसुस्सं बावीसं मुहुत्ता छयालीसं च बावद्वि भागा मुहुत्तस्स सेसा) धुन सु नक्षत्रनी સાથે સૂર્યને વેગ હોય છે. પુનર્વસુ નક્ષત્રના બાવીસ મુહૂર્ત તથા એક મુહૂર્તના બાસડિયા ચુંમાલીસ ભાગ શેષ હોય છે. અહીં સઘળી વ્યાખ્યા ગણિત પ્રક્રિયા પણ ચંદ્ર ગની સમાન જ ભાવિત કરી લેવી. અહીં તેનું ફરીથી પિષ્ટપેષણ કરતા નથી. તે સૂ. ૬૮ છે
શ્રી સુર્યપ્રજ્ઞપ્તિ સૂત્ર: 2